SearchBrowseAboutContactDonate
Page Preview
Page 237
Loading...
Download File
Download File
Page Text
________________ पञ्चमकिरणः । . श्यामावक्षसि दातुमैच्छदुभयं, साऽकथ तहसि प्रादादेकमथावतोयं कबरीपूजां (H) चकारात्मनः ॥ ८२ पत्र श्यामाया: कनिष्ठत्व व्यङ्ग्य 'कबरो' 'पूजा' शब्दाभ्याम् । मुग्धा मध्या प्रगल्भा च मिश्रभावात् पुनर्नव । ११४का आदिमुग्धा मध्यमुग्धा अन्तिममुग्धा-एवमन्येऽपोति नव । भत्र मुग्धात्रैविध्य यथामानग्राइणसाग्रहप्रियसखीशिक्षोपरोधादसौ तूष्णीमेव चिरं निमील्य नयने नमाननेव स्थिता । रोषान्धस्य मदीयदूषणकथावेशन (1) वाचालतां श्रुत्वा बन्धुजनस्य कातरमुखी की करेणारुणत् ॥ ८३ नेत्र किं विनिमौलयामि, दयितस्तत्रापि सन्दृश्यते चेतः किं कठिनीकरोमि, सततन्तत्राप्यसौ खेलति । प्राप्योभयमेव श्यामाया वक्षसि दातुमैच्छत् श्यामा तु माल्यदयमाकृष्य राधाया वचसि प्रादात् पश्चादेकं माल्य राधायाः कण्ठादवतार्य तेन माल्येनात्मनः कबरीपूजां चकार तनिर्माल्येन स्वस्य मस्तकस्थ संयतके शपूजाकरऐन श्यामाया: कनिष्ठत्वमायातमिति शेयम् । मिश्रभावात्-आदिशन्देन सह मिलनादादिमुग्धत्यादि भवति। आदिमुग्धाऽव्यक्त सग्धा, अन्तिममुग्धाऽल्पमुग्धेत्यर्थः। श्रीकृषणः सुवलं प्रत्याह। मानग्राहणाग्रहेण सह वर्तमाना या प्रियसखी तस्याः शिवोपरोधात् । रोषान्धस्य सखोजनस्य वाचालतां श्रुत्वाऽत्यन्तमौग्धावशात् प्रत्युत्तरदाने सामर्थ्यात् केवलं कर्णमेव रद्ध चकारत्मर्थः । मेव न कनिमम, यतोऽवरा एता: श्रीक या दयितानां सेवातात्पर्यनैव सार्थकम्मन्धजीविता भवन्ति। चित्राललिताशामाऽद्या वा एव निघणातास्ता: श्रीकृष्णलीलास लिखन्ते। आसामवरत्वं प्रेमतारतम्येन वैष्णवागमे यवस्थितत्वेऽपि क्वचित कविभिरितरच वयोभावादिनाऽपि दर्श्यते। लक्ष्यत्वेन लक्षितेदारणेष्व वमेव लक्ष्यलक्षणसङ्गतिभंधिप्राथभित्तिमवलम्बा सुधीभोविभाया। - (1) उपरिदर्शिते झोके राधाया समधिकलव्जावत्त्वमेवादिसग्धाखभावं वसा विनिगमयति । तदयवहितोत्तरे च श्लोके कोपप्रवृत्तावप्यमहायत्वचपदेशः सकी. मध्यामुग्धत्वम्, एवमन्तिमे च पो श्रीकृष्णोपरि. प्रणयरमोनितत्वात् सेशनवमिदी
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy