________________
१८.
- प्रलहारकौतुमः । नैतावताऽपि समयेन तवोपलबघेतो यदन्तरगतैव तदाहणीते । तोऽपि चेतसि ममाविरतं यदास्से पूर्णाऽस्मि तेन, किमनेन बहिःस्थितेन ॥ ८०
- पराऽवौत्यैव निन्दति । ११३ का परा अधीरप्रगमा । अवीक्ष्येव अदृष्ट्वैव । यथा
'सख्यः ! कथं परिमलो विमलः प्रसौ . 'श्यामो निलीय चिरमस्ति' 'कुतः स वामः १ ।' 'तल्पान्तिके तव' 'निवारयताश, यातु,
'धर्तस्य तस्य वदनं न विलोकयामि' ॥ ८५ पथासां ज्येष्ठकनिष्ठत्वभावो यथा
एकत्रैव कतासनं स्थितवती राधा समं श्यामया,
श्यामन प्रहितं समं सुमनसामासाद्य दामदयम् । एतावताऽपि समयेनैतावत्कालपर्यन्त तव चेतो मया नोपलब्ध न प्राप्त, यद यसात मा मम बैंरिणी तवान्तःकरणं गता सतो त्वचेत पारणोति, तथा च सर्बदैव त्वचेतो थाप्य सा तिष्ठति । अतो मत्समरणं तव कथं भवेदिति ध्वनिः। किन्तु त्वहिरहेण तप्तऽपि ममे चेतसि त्वं तादृशतापमध्ये यत् सततमाससे तेन हेतुनाऽहं पूर्णाऽस्मि, ततस्तवानया बहिःस्थित्या किम् ? तथा च सम्प्रति तवावागमनं व्यर्थमिति भावः । तेन च त्वत्सारणमहं सततं करोमि, त्वया तु स्वप्नेऽपि न स्मयंत इलपालम्भो ध्वनिः । स्थितमिति भावसाधनं ज्ञेयम् ।।
सखीय थेश्वोरुक्तिप्रत्यक्ती आह-सख्य इति। सर्वत्र प्रसौं श्रेष्ठपरिमल: कृत आयाति ? सख्याह-श्रीकृष्णश्चिरं याप्य निलीयास्ति। यूथेश्वाह-स मम वाम: प्रतिकूल: कुन ? ययं निवारयत मन्निकटात् शीघ्र गच्छतु।
एकनवासने श्यामया सह स्थितवतो राधा श्रीकृयोन प्रहितं सममेकाकारं माल्यव्यं (H) "यन निषेधविशेषो दुर्लभत्वच्च म्टगाचीणाम्। तत्रैव नागराणां निर्भरमासाते वृदयम् ॥' इत्यभिजातोक्त: श्रीकणे आपातदारणे तहतचित्तानां गोपीनां प्रणया, राधाऽद्यासु रमणौशिरोमणिषु वाम्यकलुघाखपि श्रीकृष्णस्य खतो भावप्रसादश्च । एवमपि गोपौषु श्रीकृपा सङ्गमसुदानास राधाचन्द्रावल्यादिष्वन्यासामसभगानां तदानी श्रीकृष्णविरहितानां प्रकटं परां कोटिमापदयमानं सेवाऽहमहमिकाविलसनं प्रौत्युप्लम्भिव