________________
पञ्चमकिरणः ।
-अधौरा निठुरोक्तिभिः । ११०का यथासाक्षार्तिनि जीविते मम कथं शाम्यन्वमालम्बसे ? धिनां त्वाञ्च, धिगावयोः सुजनता, धिक् प्रेम, धिक तद्यशः । किं ब्रूमः, पुरुषोत्तमोऽसि, जगतां भर्तासि, मय्येव ते
धूर्तत्वं, न हि तेन ते गुणगण: किञ्चित्तरां हीयते ॥ ९८ सत्यभामोक्तिः । अथ प्रगल्भाधीराऽदिलक्षणम्यदि प्रगल्भा धोरा स्यादवहित्याऽवहेलया। उदास्ते प्रकृतात् कोपादादरं दर्शयेदहिः ॥ १११ का यथा
किं पादान्तमुपोष, नास्मि कुपिता, नैवापराडो भवान्, निर्हेतुर्न हि जायते कृतधियां कोपोऽपराधोऽथ वा। योगमा एव हि भोग्यतां दधति, तत्रानोचितो कापि नौ, . तेनाद्यावधि गोकुलेन्द्रतनय ! स्वातन्वामेवास्तु ते (31) ॥ ७८ . धौराधौरप्रगल्भा तु साकृतैर्वचनैर्मुहुः । प्रियमुच्चैः खेदयति- ११२ का अये कस्मिन् दिवसे नारदो हारकानागत्येकपारिजातपुष्यं श्रीकृष्णाय दौ। तत् पुष्य श्रीव योन रुक्मिण्यै दत्तं, नारदेन कौतुकार्थमेतत्तान्तं सत्यभामायै कथितम् । तच्छृत्वा सत्यभामा मानिनी बभव, तदनन्तरं तत्या मानभङ्गार्थ निकटे गत्वा श्रीकृष्ण आह-हे प्रिये, एकपुष्यस्य का कथा, पारिजातक्षकमेवेन्द्रपुरादानीय तुभ्यं दास्य इति वदन्तं श्रीक्षण कुपिता सत्याह-साक्षादिति । सत्यभामायाः प्रेनोऽधोन: श्रीक्षण इति यशोऽपि धिक् ।
उदाले-नाई कोपवतीत्यदासीना भवति !
योग्या एव तव भोग्यतां दधति भोग्या भवन्तीत्यर्थः, तथा चायोग्यत्वान्मत्तयागनवोचित इति भावः । स्वातन्त्रामिति-यत्र तवेच्छा तत्रैव गच्छ। सम्प्रत्यहन्तु देहादियुक्ता भविप्यासीति ध्वनिः।
131) इत ऊई 'यथा वा दूरास्थितमन्तिक'मित्यादि तमः शोकोऽत्र उदातो कश्यते ।