________________
१८९
पलझारकौस्तुभः । शिक्षित्वा तत एव पुष्पधनुषः संग्रामविद्यामियं
तस्य धीभकरी यदैष्ट तदियं विद्या गुरुक्षोभिका ॥ ७५ रतिरणकुशला यधा-.
अन्योन्यप्रणयप्रकाशपरयोरन्योन्यनिर्माल्ययोः श्यामामाधवयोनिरीक्ष्य वपुषोलक्ष्मी रजन्याः क्षये । सख्या एव मनोजसनरजयश्रीसूचकाचार्यक सामानाधिकरण्यमप्रतिहतं मेने सखीनां गणः ॥ ७६ इयमेव दरबौड़ाभावोवताऽदिः । अथ मध्याप्रगल्भयो|रादिभेदकथनम्
तत्र मध्याधीराप्रियं वैदग्धावक्रोक्त्या मध्याधोरा वर्दद्रुषा । १०८ सा यथा'पग्रिन्यहं कुमुदिनी किल सैव सत्यमित्यादि (३य किरणे ३८ श्लोकः)।
धौराधौरा तु रुदितेः- १०६ का। यथा
उत्खातं गुरुगौरवं कुलवतीनीतिश्च निःसारिता कृष्ण ! त्वत्प्रणयेन, तत् कथमिदं कापव्यमालम्बसे । इत्यालप्य तदीयपीतवसनेनावृत्य वक्ताम्बुजं
बाला केवलमत्रुमिश्रितमुखी पारुख रोदिति ॥ ७८ श्रीकोन नखैलिखिता चिह्निता सतो स्वयमपि नचिरैः श्रीकृष्णाङ्गमाभूषयति यद्यस्मादियं ततः प्रोकृष्णादेव कन्दर्पयुद्धविशां शिक्षिवा तस्य श्रीकृष्णास्य क्षोभकरी सती ऐट ऐश्वर्य कुतवतौ तस्मादस्या इयं विद्या गुरुशोभिका भवति । __ अन्योन्यनिर्मालायोः परस्परसम्भक्तयोरतः सम्भोगजन्य श्रमेण सप्तयोः श्यामाकायो. पुषो नखचिहादिजन्य शोभा गवाक्षहारा निरीक्ष्य योमध्ये संख्या एव कन्दर्पयुद्ध जयसम्पत्तिस चकाचार्यत्वे सामानाधिकरण्यमवैयविकरण्यमप्रतिहतं सखीगणे मेने। तथा च सख्या एवावैयधिकरण्ये जयहेतुन तु कृष्णस्य, तस्य तु युद्धे पराभवेऽपि त्वयैव . नितमिति वैयधिकरण्येन जयसम्पत्तिरिति भावः ।। . अथ धीरत्वादिकं मानदशायामेव प्रकटीभवतीत्यतो मानिनीम्बवोदाहत धीरादिभेदमाह-यथेति।