________________
पञ्चमकिरणः । निभृतवेदग्धधा यथापरीरम्भ मेहे कथमपि मुखाभोजमधुनः प्रपाणे ना नेति (39) व्यधित करकम्यं किमपि या । वयं लचोच्छासं जघनभुवि वास: स्थगयित स्वयं सा श्रोतष्णं किमपि परिरभ दृढ़तरम् ॥ ७३ अव प्रगल्भा... तरुणौ मदनमदान्धा रतिरणकुशला दरवौड़ा। भावोन्नता प्रगल्भा वैदगध्याक्रान्तनायका कथिता ॥ १०७का तत्र तरुणी यथा
दाहोत्तीर्ण सुवर्ग पूर्णकलसौ वचोजयोयुग्मकं स्मेन्दीवरदामतोरणततिः स्निग्धाः कटाक्षोर्मयः । श्रोणि: शिल्पतरङ्गमङ्गलमयं सिंहासनं निर्मिता
त्वं कामोत्सवमण्डलैकरचना केनासि चन्द्रावलि ! ॥ ७४ मदनमदान्धा यथाश्लिष्टा निथति गोकुलेन्द्रतनयेनाचुम्बिता चुम्बति
खच्छन्दं लिखिता नखै खपदैराभूषयत्यङ्गकम् । अथ कुमरहात् किञ्चिभिषेण सखोप निर्गताखेकाकिनी यूटेश्वरौं प्राप्य श्रीकृष्णालया सह विलासारम्भ कुतवान्, गवा पहारा तं विलासं दृष्ट्वा काचित् बखो खसखौं प्रत्याह। या श्रीकपणकतपरीरम्भ कथमपि कृत्रिमदुःखयञ्जनेन सेहे अघरमधुपानेऽपि 'ना नेति वाम्यबोधककरकम्यञ्चकार, अधुना सा वाम्यं विहाय श्रीकृष्णस्य यापारं विनेव कामोमादेन खयमेव नोवौवाचनालयमोक्षं परिधेयवस्त्र जघनदेशे स्थगयितु स्थिरीकर तनिषेण खयमेव श्रीकृशां पतरं परिरेभे।
वैदग्ध नाक्रान्तो नायको यया सा प्रगमा कथिता। श्रीकृष्ण आह-हे चन्द्रावलि ! त्वं कन्दर्पस्योत्सवे केनापि महलरचनानिर्मितासि। तस्या रचनाखरूपत्वमाह-दाहेति। बायसत्सवे पूर्णकुम्भोऽपेक्षितो भवति ततस्थानीयं तव स्तनयुसकम, एवमोघहिकसितेन्दीवरमालया बन्धनमालाततिरपेक्षिता भवति, तत्स्थानीयास्तव कटाक्षोमयः; एक्सत्यवे बानाविध शल्पकौशलविशिर सिंहासनमपेक्षितं भवति, तत्स्थानीयन्तव नितम्बदेशो भवति।
(30) 'नो नेति' पति (ग) पुस्तके पाठः ।