________________
पलधारकौस्तुभः। स्तनौ स्तबकविभ्रमौ विहसितं प्रसूनोहतिवैचो मधुरसो दृशावभिमुखस्थिती खननौ । भ्रुवौ भ्रमरमण्डली करपदं नवाः पल्लवा
स्त्वमेव सखि राधिक ! मदनकल्पवल्ली भुवि ॥ ७० नोभेडावती यथा
पानटे रमन नौलवसने (29) निर्मोचितरायतैः केशौधेनिरवाइयं सखि ! तनोः साम्मुख्यसङ्गोपनम् । जिमि स्मरणेऽपि तस्य यदियं कृष्णाष्टमी यामिनी.
वामीत् सुन्दरि ! सम्मुखाईतिमिरा पश्चाईचन्द्रप्रभा ॥ ७१ ईषत्प्रागल्भया यथा
मम श्रोत्रे शब्दः सुरतमिति हे कृष्ण ! न गतः सखीम्यो याचित्वा यदि भवति दास्यामि भवते । इति स्त्रोक्तं प्रातः शकयुवतिभिर्भाषितमसौ
कयेदं वः प्रोक्तं वच इति सखीष्वेव निदधे ॥ ७२ जनौ तबकविभमौ पुष्यगुच्छविलासरूपौ। परस्परसमुखतया स्थितौ कल्पवल्लीनिष्ठ - खननी तव शौ। तव चवौ कल्पवलीस्थितभमरमण्डलो। 'करपद मिति प्राण्यङ्गत्वात समाचारहन्दूः। ___ श्रीकृष्णेन मम मौलवस्त्र याहारे सति तदाऽत्मानं नां दृष्ट्वा निर्मोचिते: केशसमूहै। करणे: सम्मखदेशस्य सङ्गोपनं निरवाहयं निहिं कृतवती। तस्य सङ्गोपनस्य । यत् यस्मादियं मे तनुयांम चतुझ्यात्मिका कृष्णामी यामिनीवासोत-सा यथा पूर्व प्रहरदयं याप्य चन्द्राभावेनाईतिमिरा पश्चादव चन्द्रप्रभा तथैवाहमप्यभवम् ।
हे सरतरङ्गिथि ! सरताभिलाषिणे मां सुरतं दास्यसि नवैति औलयोन-कृत काचित यूधेश्वरी माह-'सरत'मिति शब्दः मम श्रोतगतोऽपि न इति प्रथमवचनं, तदवारं "युमास सरतमति मया श्रुतमिति श्रीकृष्यास्य वचनं श्रुत्वा सा पुनराह-'मयि सम्भावनाऽपि नास्ति, किन्तु सखो भवति चेत्ताभ्यो याचित्वा दिनान्तरे भवते दास्यामि।' एतदई पद्यमतदानौतव स्थित्ताभिः शुकाङ्गनाभिः कखस्यं कृत्वा प्रात:काले सखीनामये पटित, तच्छुत्वासौ यूथेश्वरी खोक्तमपि वचो वो युमाकं मध्ये कयोक्तमिका सखोम्वेव विदध । तथा च खोक्तं वचनया सखीनां शिरसि निषिप्तम। (29) 'नबरामीन वस' इति (ख) (क) पुरुषयोः पाठः ।