________________
पञ्चमकिरणः ।
माने मृदुर्यथा
सख्या शिक्षितपाठितानि सुभृशं वाम्योपदेशाक्षरायद्यावश्यमभीष्टसङ्गसमय सम्पादनीयानि हि । इत्थं चेतसि निश्चयो व्यजनि यः कृष्णस्य सन्दर्शने सद्योऽसौ सह चेतमाऽपसृतवांस्त्रस्तास्मि तस्या हृदः ॥ ६७ सुरतपरामुखी यथा
पयि प्राणेभ्योऽपि प्रणयवसतिस्त्व प्रियसखी ममैवेति प्रायो निरणयमहं पहाजमुखि ! । इदानीन्तु ज्ञातं जपतिसुतस्यैव भवतो
यतस्ततप्रीत्यर्थ मदनभिमताय स्मृहयंत । ६८ अनभितमत्र सुरतम् । सत्रपा यथापापृष्टा नमयति वक्त्र मोक्ष्यमाणा नेत्राजे मुकुलयति व्रजेशजन । यान्तीषु प्रणयिसखीषु याति पश्चातानङ्गो नमयति कोमलं मनोऽस्याः ॥ ६. मध्या सुललितसुरता मध्यमसमुदौर्णयौवना नोच्चैः । बौड़ावतीषदोषनागलापा निभृतवैदग्धा ॥ १०६ का तत्र सुललितसुरता यया-'निर्यातान्त्वयो' त्यादि (२५ नोकः) । मध्यमसमुदौर्णयौवना यथा--- काचिदाथेश्वरी खातमाह-वख्येति। असो निश्चयश्चेतसा सह हदो मम हृदयादप-. हतवान्, अतलस्याः सखाः सकाशादहं वस्ताऽसि, न जाने सा किं वदिष्यतीति शाकलाऽसीत्यर्थः। ___ अयि पदमुखि ! प्राणेभ्योऽपि प्रेमपात्रो वं ममैव प्रियसखोत्यहं मिरणयं निर्णय कृतवती। यतलस्य श्रीकृष्णस्य प्रीत्यर्थ ममानभिमतं सुरतं वाञ्छति।
श्रीलयोन एटा सा वक्त्रं नमयति, तेनेक्ष्यमाणा सती नेताले सकुलयति सुद्रिते करोति, तसादस्या: कोमल मन: कन्दर्पो न नमयति, कोमलत्वान्मन: कदाचित्रुटयत्यपीति भयान न्मयतीत्यर्थः।
मध्याया लक्षणमाह-नोचैरपि तु ईघडीड़ावतो। हे राधे! त्वं कन्दर्पस्य भुवि स्थिता कल्पवल्ली भवसि। कल्पवल्लीमाधर्मामाह-तव