SearchBrowseAboutContactDonate
Page Preview
Page 230
Loading...
Download File
Download File
Page Text
________________ १८४ तव नवयौवना यथा अलङ्कारकौस्तुभः ! पदोः पारिप्लव्यं नयनमहरन्मध्यगुरुतां स्तनश्रोणी मान्द्यं धिय इद (G) झियो वाग्वावसितिः । शिशुत्वे राधाया विगलदधिकारे सति तनौ किमङ्गान्यन्योन्यं दधत दूव लुण्टाकपदवीम् ॥ ६५ नवमदनविकारा यथा कटाक्षं सोष्यन्ती (G) व्यथत इव नेत्रान्तलहरी निरातङ्कं वचो जननयनतः शङ्कत इव । शिशुत्व' तारुण्योदयमपि नयन्त्या स्तनुतुलां स्मरोऽस्या निःस्पन्दं कलयति मनः कण्टकमिव ॥ ६६ war बाल्ये सर्वत्र स्वच्छन्द गमनागमनेन पदयस्य चाञ्चल्यमासीत् नेवदयस्य कन्दर्पविकाररूपचापल्यं नामीत्, यौवनारम्भे तु वैपरीत्यमभूदित्प्रत्प्रेच्चाऽलङ्करेणाह-पदोरिति । बाल्ये स्थितं पहोवा यौवनारम्भ नयनमहरत् एवं बाल्ये स्थितां मध्ये गुरुत स्तनश्रोयो व्यहरताम्, यौवने स्तननितम्बयोः पुष्टताऽभूदिति भावः । तथा च बालेा यथा बुद्धेस्तथा लच्वाया अपि नान्दाम्, एवं वचनस्याधिक्यमासीत् यौवनारम्भ तु तयोर्मान्द वाग्ववसितिर्वाक् प्रयोगोऽहरत् । यथा च बुडिलन्नयोराधिक्यं वचनस्यायत्वमभूदिति भावः । राधायान्तनुरूपदेशे बाल्यरूप राज्यस्याधिकारे गते सति । एवं यौवनारम्भे बाल्यस्य यत्किञ्चिन्मात्रसत्वात् क्षीणत्वं यौवनस्याप्यारम्भमात्रत्वात् श्रीयत्वम् - एवं सति शिशुत्वं तारुण्योदवञ्च तनुतुशां चीयवस्तुतुलनां नयन्त्याः प्रापयन्त्या - स्तस्या राधाया नेवान्तलहरो कटाक्षं सोष्यन्तो यथत इव । षङ् प्रसवे धातुः । तथा च कटाचरूपापत्यप्रसवं करिष्यन्ती तत्पूर्वं यथां प्राप्नोतीव, यथार्भकप्रसवपूब्बे काचिदार्थां प्राप्नोति । यौवनस्यारम्भात् कटाक्षे चिकीर्घा, वाल्यस्य शेषात् मर्त्तुं न शक्नोतीति यथा जायत इति भावः । पूर्व निरातङ्क' निःशङ्क वक्षःस्थलमधुना जननयनतः शङ्कते, तथाऽस्याः स्मरः कन्दपैः निःस्पन्द निष्क्रियमर्थात् कन्दर्यक्रियारहितं मनः कण्टकमिव पश्यति । (G) सुग्धालयकारिकाऽनन्दचन्दिकायामुड़ता प्रामाणिकतया – वयः सन्धैर्वेौनमहात्मा वैष्णव साहित्यरत्नागारेऽखिल एव विलसति । एवञ्च दर्पणकृतस्तातपादान: लोके‘मध्यस्य प्रथिमानमेति जघन' मित्यादौ नवयौवनाया मृग्धाया उद्देशः । अत्र चोदाहरणे कविप्रौढ़ क्सिम्भतोत्प्रेक्षा कामपि चमत्कारतुलां पुष्णातीति सुधीभिर्वेद्यम् ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy