________________
पचमकिरण:।
१८३ सिहा मुनिरूपाः साधनसिहाच, सुसिहाः श्रुतिरूपा देव्यश्व, नित्यसिद्धा राधाया कक्मिण्याद्याश्च स्वभावसिद्धाः। अथैतासामादितो लक्षणानि-.
खकौया तु कृतोहाहा पिवाद्यैः खयमर्पिता ॥ या तु व्यढ़ाऽपि गोपेण लोकधर्मानपेक्षिणी। कृष्ौकताना रागेण परोढ़ा ब्रज एव सा (F) ॥ पिवादिदानात् प्रागेव पिवादेरप्यसम्मती॥ जातानुरागा या कन्या सा भैष्नी कुण्डिने यथा ॥ पिढभावादिसङ्कोचात् वधाष्टंयादिभयादपि ॥ गूढ़ा यस्था रतिगाढ़ा सर्वथा सुरसायते। कात्यायनीव्रतपरा सा कन्या सर्वदा ब्रजे (28) ॥ १०४का प्रथ मुग्धादेर्लक्षणम्अभिनवविकसितयौवनमदनविकारा मृदुर्माने। वार्तायामपि सुरते पराङ्मुखौ सवपा मुग्धा ॥ १०५ का . फण्डिनपुरे भेनी रुक्मिणौ। ब्रजस्यकात्यायनीत्रतपराणां कन्यानां खरूपमाहपिटवावेति। परोहानामिव रमोत्कर्षहेतुभूतस्य पिनादिक्षतनिवारणदुर्लभताप्रच्छन्नकामत्वादेः सत्वात् गोपान्तरेण विवाहाभावेऽपि न चतिः।
(F) परकीयानामपि तासां श्रीकृष्णपतित्वं दर्शितं बहुशो भागवतसंहितायां यथाऽवोचाम प्राक्। तथा चानन्दचन्द्रिकायाम् 'न हि पत्यादिशब्दानां परिणतर्येव केवलं शक्तिः सर्ववव रसग्रन्थेषु ।' एवमेव स्वकीयास खाघोनभत्तं काऽदिरन्तभुक्ता।
"-
-
----
(28) इतः परम् एवंविधैव कविभिः परकोरीव वयते ।
परपाणिग्रहोबो तु कण एव हि शोभते ।
नैवान्यनायके यस्मात्तस्थानान्यव सा किल ।' प्रत्यधिकोऽशी मुद्रितपुतक उपलभ्यते। स चांश: प्रक्षिप्त इव प्रतिभाति ।