SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ १८२ अलङ्कारकौस्तुभः । तयोः षट्प्रकारयोर्मध्याप्रगलायोः कनिष्ठजेष्ठत्व श्रीकृष्णप्रेमतारतम्येनैव, न त वयसा । मुग्धाया एकरूपत्वेनानयो दशत्वेन- तेन त्रयोदश खौयाः-१०२ का परोढ़ा स्यादलौकिके। त्रयोदशविधा साऽपि-१०२ (क) का यतोऽलौकिके परोढ़ाऽपि सम्मन्यते, तत: साऽपि त्रयोदशविधा । तेन षड़विंशतिर्मिदा ।१०२ (ख) का तेन मिलित्वेत्यर्थः । अवस्थाभिरथाष्टाभिरष्टोत्तरशतइयो। कन्याज्येष्ठकनिष्ठत्वान्मृदुमध्यमृदुत्वतः ॥ चतुर्भेदास्ततस्तासां सहादशशतहयो । प्रत्युत्तम-प्रकृयादितया ताः स्युः पुनस्त्रिधा । षदिशत्सहिता तेन षट्शतो नायिकाभिदा॥१०२(ग)का अत्युत्तमा, उत्तमा, मध्यमेति वैधम् । तत्र सिद्धाः मुसिद्धाश्च नित्यसिद्धा इति विधा। स्त्रियोऽवतोणास्तेन स्युर्वसुशून्यग्रहेन्दवः (१९०८)(E) ॥ १०३का मुग्धाया एकरूपत्वमेव, अतो मध्याप्रगल्भयोरेव धौराऽदिभेदतः पङ् भेदा उच्चन्ते । अनयोर्मध्याप्रगल्भयोः। तेनेति-खकीयायास्त्रयोदशभेदैः सह मिलित्वा घड़ विंशतिभैदा उक्ताः, अभिसारिका-वासकसज्जेत्यादययाभिरटोत्तरशतदयो। ___ परोपाभिन्ना कन्या केनाप्यविवाहिता-तस्या भेदचतुष्टयमाह-कन्येति। ज्येष्ठा कनिष्ठा, अत्यन्तम्टडी मध्यम्टही च। ___निमिता इत्यस्य याख्या खभावसिद्धाः। एताः खियो गोकुलेऽवतीर्णाः, तेन पूर्वोक्तसंखायास्त्रिगुणीकृतेन वसुशून्यग्रहेन्दवो नायिकाभेदा भवन्ति। - (E) सिद्धाः मुनिरूया इत्यादि-इदच वैषणवागमस्य मतानुसारेण । भछा: सबै भगवतो नावारूपाः-प्रोत्येव भगवान् लभ्यः। ऋषिभिः श्रुतिरूपाभिः देवौमिश्च स लब्धः, अतोऽयमधः। स्वन्ट-ब्रह्मवैवादिपुराणेभ्यो विस्तरो ग्राह्यः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy