________________
पञ्चमकिरणः ।
१८५
अथ नायिकाभेदा:
तब 'परोढ़ां गणिकाञ्चापि वर्जयित्वाऽत्र नायिका' इति परोढ़ागणिकयोः साधारण्येन रसाभासपरत्वमेवेति (26) लौकिक एव । अलोकिक तु कृष्णाधि. करणक-रतेस्तदेकमावनिष्ठत्वाब रसाभासः, 'पनौचित्यप्रवर्तिता आभासा' इति, तदभावात् (7) (D), प्रत्युतौचित्यमेव । तेन परकीयाऽवान्तरमेदप्राप्त परोढ़ावमङ्गोवत्य नायिकाभेदाना --
. . खकौया परकीयेति नायिकादौ विधा मता। मुग्धा मध्या प्रगल्मेति खकीया तु विधा भवेत् । मध्याप्रगल्भयोर्मेदाः षड़ धौरादिप्रभेदतः ॥ १०० का धौरा, प्रधौरा, धौराधीरा इति भेदास्त्रयः ।
कनिष्ठजेष्ठरूपत्वात्तयोदशधा मतम् । १०१का अनौचित्येन नरकसम्यादकत्वपारिमित्यादिदोघेण प्राकृते प्रवर्तिवा रसा आमासा भवन्तीत्यर्थः। पारिमित्यन्तु स्तिया: सम्पूर्णाग्रहसमये पुरुषस्यासामर्थारूप, श्रीक्षणे त्वनन्तकोटिगोपौभिः सह विहारेऽपि सम्पूर्णसामर्थम्, अतस्तासामेव पराभवो न तु बष्णस्य, अतोऽत्र सम्पूर्णरस एव, व्यतएव कृष्णे तदभावादोश्वरखेनागौचित्यदोषाभावात् । परोदात्वमिति-अप्राकृते परोहरमण्यामपि रसमणीकृत्येत्यर्थः। .
पुष्णाति। देवानां कृष्ण पक्षप्रणयवत्त्व कल्पाम् । देवताना मध्ये वामदेवता या ज्यामतर. दलशोभिनी।
(D) अत्र 'तद्भावादिति पाठे कृष्णाधिकरणक रतेरनौचित्यभड्रेन प्रकतरसपरत्वादि. त्याकारोऽर्थः कल्पाः । अप्राकृते रसाभावादिविचारोऽस्माभी रलखरूपोहाटन एव विहितः। अब तत्त्वे 'ग्रासामहो चरणरेणुजुषामहं स्यां वृन्दावने किमपि गुल्मजतौषधीनाम्। या दुस्त्यजं स्वजनमार्यपथच हित्वा भेजुर्मकुन्दपदवीं श्रुतिमिविन्टग्याम्॥पति श्रीमद्भागवतपुराणीयो ग्रन्थः, 'नेशा यदङ्गिनि रसे कविभिः परोहा तत् गोकुलाम्बुजडशी कुलमन्तरेण। आशंसवा रसविधेरवतारितानां कंसारिणा रसिकमालशेखरेख।' इति प्राचां मत प्रमाणम्।
(26) 'परत्वमेवेति प्रवादी लौकिक एवेति पाठः (क) (ग) (घ) पुस्तकेषु । (27) 'तभावादिति (क) (ख) (घ) पुस्तकेषु पाठः । स च टोकालदसयत इति प्रतिभाति ।