________________
पलङ्कारकौस्तुभः ।
दानं प्रश्रयभाषणम् । अमिवेषु च मिवेषु साम्यमौदाय॑मिष्यते ॥ १८ का साम्यन्तु फलगतम् । यथा
पापीय पूतनायाः सहचरजननीगणस्य च स्तन्यम् । सदयः सममेव ददौ जननीत्व यः स एव वः पायात् (B) ॥ ६२
वाग्वेशयोर्मधुरता शृङ्गार ललितन्तु तत् । ६६ का यथा- विपिनलतादलकुसुमै विभूष्य गधां हरिः प्राह ।
त्व सुमुखि कृष्णपक्षप्रणयवती कुञ्जदेवता काऽपि (C) ॥ ६३ अथान्येऽप्यस्य च तातिरिना अद्याः । तत्र दिग्दर्शनम्
मुरलीविनोदविद्या हृद्या सङ्गीतभङ्गिरनवद्या ।
अविकलमखिलकलाकुलमविरामं रासलास्यमभिरामम् ॥ ६४ साम्यमिति-अमित्रमित्रयोरेकफलदाटत्वांशेनैव भगवतः साम्य, न तु स्नेहायशेनेति। सदयः श्रीकृष्याः ब्रह्ममोहनप्रसङ्गे ब्रजवासिनीसमूहस्य च स्तन्यमापीय ।
फ्टङ्गाररसे वाग्वेशयोर्या मधुरता तदेव ललितम्। वनलतादलादिभि: सामान्यवस्तु. भिरिति, वेशमधुरतामाधर्म्यलक्षणे तथैवोक्तत्वात् । सुमखि ! हे राधे कृष्णस्य मम पचे प्रणयवती, देवतापक्षे ननैर्दत्तं कृष्णपक्षे कयादिकं भुङक्त ! अत्र 'लघणपक्षे प्रणयवती'ति वाङ्मधरता।
अविरामं निरन्तरमखिलवस्तुषु शिल्पनेपुण्यादिकलाकुलमविकलं वैकल्यरहितम् अभिराम मनोज्ञम् ।
(B) स्तन्यपानाब्जननौत्वसभयत्र, परममित्रभूतायां पूतनायां मित्रभूतास सहचरमाटमण्डलोष्विव व्यवहारो भगवतो महिमद्योतकः, यत: स सर्वमङ्गलमङ्गल्योऽहितानपि हितत्वेन विपरिणमयति ! . पूतनाया: स्तन्यपानं तदधपाक्कालक, ब्रजवासिनानीन्तु प्रक्षमोहनदपायाम्। तथा च श्रीमद्भागवते .दामे "गोगोपीनां माटताऽसिन्नासीत् खेहडिकां विना। पुरोवदाखपि हरेस्तोकता मायया विना।” तीयेऽपि-"अहो वकी यं स्तनकालकूट जिघांसयाऽपाययदप्यसाध्वी। लेभे गतिं धानप्रचितां ततोऽन्यं कं वा दयालु शरणं बजेम"
(C, भरतीये तु ललितमित्य' लक्षितम्-'अबुद्धिपूर्वकं यत्तु सुकमारं खभावत:। प्रसङ्गाराकारचेटत्वं ललितं तदुदाहृतम् ॥' कौस्तुभकृतामुदाहरणं भरतलक्षणानुवत्ति, लक्षणन्तु हाग्विशिटम्। एधैव पद्धतिरितरत्रापि। यत्रोदाहरणे चैधः श्रेषः सतरा शोभा