SearchBrowseAboutContactDonate
Page Preview
Page 225
Loading...
Download File
Download File
Page Text
________________ पञ्चमकिरणः । १७८ क रत्नालक्षाराः कचन वनवेशो (5) मुरहरे . म तत् पश्याम्यस्मिन् यदतिमधुरत्वं न लभते ॥ ५८ . भौशोकक्रोवहांद्यैर्गाम्भीर्यमविकारिता ।५ का 'नो कथत किमु कथाविषयो यदि स्या'दित्यादि (४३शश्लोके)। खभावादप्रतिच्यावो धैर्य शोके महत्यपि ॥ ६ का यथा- किमेषा तापिञ्छ?मलतिकया मजुजधिया . स्खकण्ठं तन्वङ्गी शिवशिव दृढ़ पीड़ितवती । स्थिता वा कालिन्दीपयसि मम वक्षःस्थलधिये त्य मुते तर्काः परमहह जीर्यन्ति हृदये ॥ ६० . अवक्षेपावमानादेः प्रयुक्तस्य परेण यत् । निर्वापकं भवेत्तेजः- ७का यथा- मदान्धेनेन्ट्रेण स्वमखविधिभङ्गव्यसनिना महावृष्टिं सृष्टां वजनगरनाशाय कलयन् । गिरीन्द्रं श्रीकृष्ण: करकिसलयाग्रेण मृदुना । सलीलम्बिभ्राणो ब्रजमवितवांस्तञ्च जितवान् ॥ ६१ खमतमाह-वस्तुतत्खित्यादि। उरसि वक्षःस्थले गुञ्जादाम एवं स्तबकयुक्तलताखण्डव -अस्मिन् श्रीकृषणे तदस्तु न पश्यामि यदतिमधरत्व न लभते। महत्यपि शोके खभावादप्रतिच्यावोऽचलनं धैर्यम्। माथरविरहेऽत्यन्तयाकुला राधां मत्वा स्वयमपि याकुल: श्रीकृष्णः खगतमाह-किमेधेति। एघा मङ्गजबड्या तमालरक्षस्य शाखया खकण्ठं पीड़ितवतो, अथवा मदक्षःस्थलधिया कालिन्दीजले स्थिति नानाविधतर्का अमुष्य श्रीवास्य हृदय एव जीर्णा भवन्ति-न तु बहिः कोऽपि विकार: प्रकटीभवतीति भावः। परेण सतस्यावक्षेपावमानादः प्रतिकारं विनेव खत एव निर्वाण जनकं यद्भवति तत्तेजः । खस्य मखस्य भङ्गाज्जातं व्यसनं श्री कृयो कटत्यादिकं यस्य। तेन सृछा रिं पश्यन् । पौत्यादि लक्षणं दशपकादिसम्मतं, दितीयन्तु नाव्यशास्त्रादो नायिकासात्त्विकभावानामन्यतमस्य माधय॑स्य निदर्शकम् । इत्यं कुत्रचित् ग्रन्थक्वद्भिर्नायकगुणलक्षणविचारे प्राचीनीतनायिकागुणसंवादश्चेहितः, स च न सर्वथा शोभन इत्यलम् । (25) 'क्व वनचरवैश' इति (क) पुस्तके पाठः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy