________________
पञ्चमकिरणः |
अराला भ्रूवल्लो स्मितसुमधुरा भर्त्सनगिरी मृषा कम्पः शुष्कं रुदितमभिलाषेऽपि महति । निषेधो नेत्यस्याः करकमलरोधेन सकलं हरेरामीदेतत् कुसुमधनुषोऽनुग्रह दूव (N) ॥ ११७
तद्भावभुग्नमनसो वल्लभस्य कथाsदिषु । मोट्टायितं समाख्यातं कर्णकण्डूयनादिकम् || १३६ का झङ्कुर्वाणविलोलकङ्कणभृतो वामस्य दोष्णः शनैरुत्कम्पेन कनिष्ठया विदधती कर्णस्य कण्डूयनम् । पुष्पेषोः पृतनेव सङ्गरजयश्रीसूचनं व्यातनोइण्टानादमियं कुरङ्गनयना दर्पेण कृष्णान्तिके ॥ ११८ जृम्भादि (N) यथा -
अन्योन्यग्रथितागुली किसलयामुत्रीय बाहृदयों जृम्भाऽरम्भपुरःसरं विदधती गात्रस्य संगाटनम् । मौलनेत्रमुरोजयोर्नखपद चादानदीनानना
ना ना नेति पुनर्नखक्षतधिया सा कृष्णपाणी दधे ॥ ११८ रमणार्थं श्रीकृष्णेन स्वाभिलाघे प्रकटीकृते मत्यमर्षहामादीनामेकस्मिन् समये मिलनमेव किलकिश्चितमित्यर्थः । भ्रूवली याला कुटिलेत्यनेनामर्षः, स्वहस्ताभ्यां श्रीकृष्णस्य करकमलरोधने न नेति निषेधः । एतत् सर्वं श्रकृणोपरि कन्दर्पस्यानुग्रहे कारणमिवाभूदित्यर्थः ।
a
श्रीकृष्णस्य कथादर्शनादिषु जातेषु प्रादुर्भूतो यो भावस्तेन भुग्नं कन्दर्पस्या वेशन व्याकुलं मनो यस्यास्तस्या राधायाः श्रीकृष्णेन सह मङ्गार्थं स्वाभियोगरूपं कर्णकण्ड यनादिकं मोट्टायितं समाख्यातम् । प्रातःकाले बाहुदयौ मुन्नीय जृम्भाऽरम्भपुर: खरं गावस्य संमोटन विदधती राधिका उरोजयो रातिसम्वन्धिनखच्चतस्य गाव मोटनसमये व्यादानेन सुखप्रसारणेन यत् किञ्चिद्दुः खयञ्जकं दोनमाननं यस्यास्तथाभूता स
यथा
२०५
(N) न करोमीत्यादि - एतच्च वैष्णवमतानुसारेण काम गन्ध मुक्त स्यात्मसमर्पण सर्वस्वस्य ' प्रेम्नो महिमख्यापनाय । विव्वोकस्य द्वितीयोदाहरणमेवोपयोगि न प्रथमम् यतः श्लोको क्तयुक्याऽनुलेपनादीनामिष्टत्वं वाहतमेव । कुसुमधनुषोऽनुग्रह इंति - 'आयुत' मितिवत् फललचणा । जृम्भाऽदीनां भावछावादिनो भेद उद्भास्वराभिधानुभावप्रकरणे निरदेशि नीलमणिकुना यथा – 'उद्भासते स्वधाम्नाति प्रोक्ता उद्भाखरा जुधैः । नौयुत्तरीयधस्मिल -