SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ २०४. अलङ्कारकौस्तुमः। Sahityadarpa na IIL. 138. यथा वासख्यैकया मूर्ड्सि धुतांशुकाञ्चला संवीज्यमाना दलमालयाऽन्यया । प्रवेक्षमाण दयितं विदूरतचिनोति मन्दं कुसुमानि राधिका ॥ ११२ केचितु-यानं गतिः, स्थानं स्थितिः, आसनमुपवेशः (M)। तन्मते यथा स्थितिमंदभरालसा न गरिमाणमालम्बते गतिः प्रकृतिमन्धरा वरत ईषदेव क्रमात् । सलौलमवलोकितं नमति वक्ते शान्ते खभाव इव लक्तिः प्रियसमीपतो राधया ॥ ११३ 'स्तोकाऽप्याकल्परचना विच्छित्तिः कान्तिपोषकृत| Sahitya.daryana १३६ का यथा-हित्राणि पाण्योर्मणिकरणानि कत्वा परित्यक्तासमस्तमूषा । एक दधे वक्षसि नीलरत्नं तेनैव राधा नितरां विरेजे ॥ १४४ गर्वच वस्तुनौष्टेऽपि विव्वोकः स्यादनादरः ॥ १३७ का यथा-सौरभ्य हानिवपुषोऽनुलेपनैः सौन्दर्यज्ञासो मषिभूषणैरिति । धनादरा तेष्वपि तानि संख्याः प्रेमोपरोधेन बभार राधा ॥ ११५ यथा वा-कृष्णेन हर्षादुपढौकितानि निर्माय पुष्पाभरणानि यानि । उच्चैरभौष्टान्यपि तानि राधा नेच्छहभीरप्रणयसायेन ॥ ११५ घमर्ष-हास-विवास-शुष्करोदन-भत्र्सनैः । निषधैश्च रतारम्भे किलकिञ्चितमिष्यते ॥ १३८ का राधिकायाः खभावतोऽवस्थितियौवनादिमदभरेखालस्ययुक्ता भवति, श्रीलदाने भवि गुगतां नालम्बते, किन्तु सम्भमयुक्ता भवति। एवमवलोकनमपि सभावत: सलील तस्य दर्शने कदाचिन्नमति, कदाचित् वरते, कदाचिछते। वपुषो य: सहजगन्धस्तदपेक्षयाऽनुलेपनस्य गन्यो नानः, एवं वपुषः सौन्दर्यापेक्षया भूषणस्य सौन्दर्य नानम्। देहे तत्तहस्तुनो दाने खाभाविकसुगन्धौन्दर्ययोखि एव स्यात्, व्यतोष तस्या अनादरः, तथापि सस्था: प्रेमोपरोधेन तानि बधार। अलङ्काराहोनामधारणे वयं दरिद्रा इति जना वक्ष्यन्ति, अतो लोकानुरोधेनैव सखीनामाग्रहो शेयः।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy