SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ २०३ पञ्चमकिरणः । काञ्चित् सखी कुवलयोदरसोदराङ्गीं कृष्णाकृतिं समुपकल्या विभूषणायः । प्रालिङ्गितु कृतमतिः स्वयमेव राधा बेधा विभक्तमुपलब्धवती प्रमोदम् ॥ १०८ खगतप्रियकर्तका यथा मीमन्तचारु दयितस्य बबन्ध वेणी . राधा शिखण्डवलयैः स च मौलिमस्याः । अन्योन्यवेशपरिवर्तनकौशलेन हाभ्यामलम्यत विशेषरतः प्रमोदः ॥ ११० यानस्थानासनादीनां मुखनेवादिकर्मणाम् । विशेषो दयितालोके विलासः परिकल्पाते ॥ १३५ का यथा कैश्चिचामरपाणिभिः कतिपय स्ताम्बूलपात्रीकरें: कैश्चिच्चासनधारिभिः परिजनै ई तातपत्रः परः । संवीता मणियानतोऽवरुरुहुः श्रीशे निखातेक्षणा योषिन्मौलिमणीवरा इव कुरुक्षेत्र समेत्याङ्गनाः ॥ १११ इयं सखी श्रीकृष्ण इव सहज स्यामा ; तां वेशादिना कृष्णाकृतिमुपकल्पा देधाविभक्त प्रमोद कृष्णालिङ्गनसुखं सख्यालिङ्गनमुखचोपलब्धवतौ । राधा श्रीकृष्णस्य सीमन्त चारु यथा स्यात्तथा वेणी बबन्ध । श्रीकृष्णोऽप्यस्या राधाया मस्तकभूषणचूड़ा शिखण्ड पिच्छादिभिवंबन्ध । राधयाऽत्मानं श्रीकृष्णाकत कौहत्यादिना रतिविशेषजन्यप्रमोदोऽलभ्यत, एवं श्रीकृषो नाप्यात्मानं राधां मत्वा राधिकाकतकवाम्यादिना रतिविशेषजन्यप्रमोदोऽलभ्यत । ___ योषितां मुकुटस्थमणिवरा इवाङ्गना श्रीकृषास्य महिष्यः सूर्योपरागे कुरक्षेत्रमागत्व निक्षिप्तानीक्षणानि याभिरर्थाइ रादव तं दृष्टा मणिमययानतो रथात्। कथगता:?. परिचारिकारूपपरिजनैप्तिा:। पात्रो क्षद्रपात्रं, शिरसि धृतः परैः। 'प्रतिनव'मिति तु दुर्वल: प्रयोगः । 'श्यामो रम' इत्यत्र तु रमघने श्रीकमा 'रस एव स' इत्यभेद प्रतीतिः। रमणीयतालक्षितलक्षणे माधुयें चेटाया अनुल्वणत्वनि एव इतरयादत्तिकरः, स तु अर्वाचीनग्रन्थलक्षणे लक्ष्ये यु च न स्फरति। 'केचिदि'त्यरतिप्रकाशार्थ मिदम ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy