SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ श्रलङ्कारकौस्तुभः | 'सर्वावस्याविशेषेषु माधुर्य्यं रमणीयता' । (M) Sahitya Arpana १३० का Sahityadarpana III. 132. यथा— जलावगाहे च्युतमेखलायाः शैवालवल्लेाव बभौ नितम्बः । अकैतवं रूपमहेतुहार्दं सर्वास्ववस्थासु सदैकरूपम् ॥ १०५ प्रगल्भता निर्भयत्वम् — १३१ का यथा-' - 'श्लिष्टा श्लिष्यती' त्यादि (५म किरणे ०२ श्लोक: ) । चौदा विनयः सदा । १३२ का सख्यो निजैरेव गुणैर्भवद्दिधा मयेत्रव तन्वन्त्यनुरागसौरभम् । २०२ न चान्यसाहुख्यमपेक्ष्य सौहृदं प्रकाशयन्तीह निसर्गसाधवः ॥ १०६ सुखे दुःखेऽपि महति धैर्य्यं स्यान्निर्विकारता ॥ १३३ का यथा— प्रास्तां तदीयनवयौवनपूर्ण वापी काsपौयमत्र न करोमि निमज्जनेच्छाम् (N) । इच्छामि तं कमपि कालमलज्जमु राक्रन्दितु सुमुखि ! हा प्रिय ! हा प्रियेति ॥ १०७ अङ्गैर्वेशैरलङ्कारैर्लोला कान्तानुकारिता ॥ १३४ का सा च विविधा - स्वगता सखोगता च । स्वगता च द्विधा, स्वकर्तृका प्रियकर्तृका चेति । क्रमेणोदाहरणे - बर्हेण बद्दचिकुरा करक्लृप्तवेणुरामुच्चं पीतवसनं वनमालिकाञ्च । कस्तूरिकाचितत्नू रभसादियेष राधा स्वमङ्गमुपगूहितुमङ्गकेन | १०८ यहेतुहार्द वेशादिहेतु' विनैव हृदयङ्गमं व्यतरवाकैतवम कृत्रिमम् । पीतवखनमामुच्च नितम्बे बडा, एवं वनमालिकां कण्ठे बडा रममात् कौतुकात् खीयाङ्गमङ्गकेन खाङ्गेन सखीभ्यो गोपयितुमियेषैच्छत् । भवेत् खत्वं सत्त्वाद्भावः समुत्थितः । भावात् समुत्थितो हाव' इत्यादि भरतोक्तिः बहृदयसंवित्तिच्च तत्र प्रमाणम्। संवितिकाले तादात्मन लयस्य घटितत्वादनुप्रेरवादशायामिवेषां विश्लेषणदारा पृथक्सत्तापक्षं न कच्ची कुर्वन्त्यात्मप्रत्ययोत्यचित्तवृत्तय इति तु गासमञ्जसम् । (Cf. Cariyle's remarks about Schiller as a critic. now see myself create and form; I watch the play of inspiration; and my fancy, knowing she is not without witnesses of her movements, no longer moves with equal freedom'), श्रीकृष्ण। श्रितत्वे तु परमोकर्षः स्वाभाविकः । -
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy