SearchBrowseAboutContactDonate
Page Preview
Page 252
Loading...
Download File
Download File
Page Text
________________ २०६ अलङ्कारकौस्तुभः । - यथा वा-संगोपाय्य पटाञ्चलेन तनुना निःसारिदन्तावली ज्योत्स्राभिः सपितेन दक्षिणकराकष्टेन वक्ताम्ब जम् । लोलोल्लासितकम्मरं मृदुकलैर्वामाङ्गुलीच्छोटिका निःस्वानैश्चलकणखनसखैः श्रीराधिकाऽजम्मत ॥ १२० यथा वा- अलसवलितमू क्लत्य मूर्योपकण्ठे वलयितमिदमन्योन्येन संसक्तपाणि । त्रिकविबल न-(39)भङ्गीसङ्गि मोडायितायाः परिधिरिव मुखेन्दो ति दोहेन्दमस्याः ॥ १२१ स्तनग्रहास्यपानादौ क्रियमाणे प्रियेण चेत् । बहिः क्रोऽधोन्तरप्रौतौ तदा कुट्टमितं विदुः ॥ १४० का यथा-स्तनकनकघटीं पटीमुदस्य स्पशति हरी बहुभङ्गिभङ्ग रम्भूः । इयमसरसवाणि पाणिरोधात् कनकरुषा परुषा कषायिताऽसीत् ॥ १२२ गात्रमोटनसमये स्तनयोः शोभां दृष्ट्वा ततस्प” याकुलचित्तस्य कृयास्य पाणिदयं पुनर्नखक्षतं भविष्यतीति बुड्या याकुला सा ना ना नेत्यका। मंगोपाय्याति-जज्जावतीनां जम्भाऽरम्भसमये खभाव एवायमिति ज्ञेयम्। लोलया किञ्चिदुचीकृता कन्धरा तत्र तद्यथा स्यात्तथाऽजम्मत। जम्भाकाले शब्दवयमाह-मृदुकलैयत्किश्चित् कण्ठ शब्दै स्तथा वामहस्तस्याङ्गलियकृतकोटिकाशब्देश्च। कोदृशैः ? चलकङ्कणेति - छोटिकाशब्दसमये वामहस्तस्यकङ्कणशब्दोऽपि जात इति ज्ञेयम्। मोट्टायिताया गानमोटनयुक्ताया अस्या राधाया हस्तदद मूोपकण्ठ मस्तकोपरि बालस्ययुक्त यथा स्यात्तथोच्चीकृत्य सुखचन्द्रस्य परिधिरिव चन्द्रनिकटवर्तिमण्डलमिव भाति । कण्ठस्य पूर्वभागस्त्रिकपदार्थस्तस्य या भ्रमणभङ्गी, तत्सङ्गि यथा स्यात्तथा। ग्रालस्य त्यागस ये विकयुक्तस्य मस्तकस्य भ्रमणं भवतीति ज्ञेयम् । पटी कञ्चलीम। कुटिलभूरियं राधिका असरसा कदक्षरा वाणी यत्र तथाभूतं यथा स्यात्तथा कघायिता दुःखिताऽसौत् । कथम्म ता? कृष्णकत कपाणिरोधात कृतकरुषा कृत्रिमरोघेण परुषा कटोरा। संसनं गानमोटनम् । जम्मा घ्राणम्य फुल्लत्वं नि:श्वाद्याश्च ते मता: । यद्यप्येते विशेषाः । स्यर्मोडायितविलासयोः। शोभाविशेषपोषित्वात्तथाऽपि एथगीरिता:॥' इति। (39) 'विचलनेति केवले मुद्रितपुसकऽनपादयः पाठः'।'
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy