________________
पञ्चांकरणः ।
२०७ 'स्वरया हर्षरागादेइयितागमनादिषु ।' Sahityadarpana III. 143 भूषाणां खपदादन्यपदे न्यासस्तु विधमः ॥ १४१ का यथा-अधात् काञ्चों कण्ठे, जघनभुवि हार, चरणयोः
कशाङ्गो केयूरे, भुजलतिकयो पुरयुगम् । किमङ्गैरन्योन्य मधुमयनसङ्गोत्सवविधौ
प्रसादो व्याने प्रणयपिशुनः स्वस्खविभवै: (१) ॥ १२३ । 'सुकुमारतयाऽङ्गानां विन्यासो ललितं भवेत् ॥' Sirana १४२का यथा-प्रसूनतल्पोदरसङ्गहनं ननं वपु सखि ! ति निद्राम् ।
इति स्मरायामविशोणचित्ता सखीधियाऽसौ हरिमालिलिङ्ग । १२४ 'मदो विकारः सौभाग्ययौवनाद्यवलेपजः' | Sitaram १४३ का
यथा--दूतीभिरात्मगुणगौरवमम्प्रयोगैः शक्यो न सङ्गमयितुश्च कलावतीभिः । अभ्यर्थितोऽपि स मया परमझ गन्तु नाति मे सखि ! गृहात क्षणमप्यघारि:(40)॥
वक्त योग्यापि समये न बलि क्रीड़या तु यत् । · तदेव विकृतं वाच्यम् --- १४४ का
किमङ्गोरिति -प्रीमो न मह सङ्गोमवकर्मगि श्रीराधायाः कण्ठायङ्गः परस्परं हारादिरूपस्वखविभवः करणे: किं प्रणायमचकः प्रमादो यातेने ।
पुष्य शय्यासङ्गेनापि वपुर्दू नमित्यनेन पुष्यादयङ्गस्य सोकुमार्यमाय (तभिति ज्ञेयम् । रात्रिसम्बन्धिकन्दर्पकौडाजन्यायासेन विशोर्णचित्ताऽसावालस्य दूरीकरणार्थ सखोजुद्दया।
औराधिका ललितामाह -'पालि ! वैदग्धादिमतोभिगोपोभिः कत्रोभिर्दू तीभिहारः भूताभिः सम्प्रयोगैरन्यद्वारा सम्यक् कथनैरपि करणे: करणा: मनमयितुं न पू. क्यः, किं पूनः कृष्णेन सह तासां विलामबार्ताऽपि-अप्यर्थं चकार:।
(O) प्रमादो यातन इति - अनान्योन्चकताका इव प्रतीयमानो यत्यासस्तजनिताऽङ्गानां परस्परप्रेममचिका चमत्कतिः। यथेतदनुरूपे रामलीलावर्णनप्रसङ्गायितानन्ददावनचम्य पदो --'उत्तरोयमपि चान्तरीयतामन्तरोयमचिंचोत्तरीयताम। यजगाम किमभूत् परस्परं पूजनन्तदिव न नमङ्गयो:।' त्वरा कतटिवन्तु लक्षणसर्वस्वभूतम् । लक्ष्य तत्तु गुणोभूतम् । उत्सवकाले सर्वे वेरात्मनामुत्करवस्तून्येवोत्स्टज्यन्ते, अतो रास
(40) 'मापति मइवमतः कथमालि ! कृष्ण' इति (क) (ख) (घ। पुस्तके पाठः।