________________
अलङ्कारकौस्तुभः ।
यथा-संप्रार्थ्यमानाऽपि मयाऽनुवेलं न वक्तुमिष्टामपि वक्ति वाणीम् । our क्रिया वेति न वेद्मि सख्यो ! जानन्तु राधाहृदयं भवत्यः ॥ १२६ - चेष्टा स्मरविकारजा ।
तपनं प्रियबिच्छंदे
१४५ का यथा - शीतप्रयोगैर्बहिरोद्यमानेरन्तर्गत वर्द्धत एव दाहः । बहिर्विलेपेर्बहिर प्रकाशी प्रोज्जृम्भतेऽन्तः पुटपाकजोऽग्निः ॥ १२७ — प्रतीतस्यापि वस्तुनः ।
अप्रतीतवदापृच्छा प्रियाय मौग्धप्रमेव तत् ॥ १४६ का प्रियांग्र इत्युपलक्षणम् सख्या अग्रे च । यथा—
'हुँ ( 41 ) मातरन्तर्बहिरेति का तव' 'प्रिये ! त्वमेव प्रतिबिम्बिता मयि ।' 'अन्येव' 'तत् किन्तव तुल्यमीहते' 'धून्य' मित्याप भियं चलेक्षणा ॥ ११८ यथा वा- - कयात्ममूर्त्तिर्लिखिता नखेन वामस्तनार्थे तव पङ्कजाच ! ॥
२०८
-
न माति न नायति दिव्यरूपां यामुद्दहन् हन्त न लज्जसे त्वम् ॥१२८ बहिरोह्यमाने : क्रियमाणैश्चन्दनलेपनादिशीत प्रयोगेरन्तर्गत: श्रीकृष्ण विरजन्य कन्दर्पदाहो वर्द्धत एव । तत्र दृष्टान्त: संपुटस्थपित्तलादिवस्तूयां द्रवीभावरूपपाकजनको वह्निरन्तरेवातिशयेन प्रकाशते । बहिर्विलेपैः–तत्रापि संपुटस्य दृढीकरणार्थ, म्टत्तिकाभि: पुन: पुन: क्रियमाणैरपि बहिर्विलेपैरिति ।
श्रीक्लोन सह कौतुकाथं श्रीराधिका तमाह - हुं मातरिति । ब्रजवासिनीनां विस्मयदर्शने स्वभावोन्तिरियम् । हे कृष्णा ! तवान्तःकरणाद्दहि का रति । श्रकृष्ण व्याहप्रिये इत्यादि । श्रीराधिकाऽह - नेयं मत्प्रतिविम्वरूपा किन्त्वन्यैव । पुन: श्रीकृष्ण व्याह-यदि तव प्रतिबिम्बरूपा न भवति, तत् किं तव तुल्यं चेष्टते, त्वं यथा हस्तादिचालनं करौषि तथेयमपीति । पुन: श्रीराधिकाऽह - इयं धूर्त्ता स्वस्या: प्रतिबिम्बख्यापनायैव मत्तुल्यं चेष्टते इति कृत्रिमभियमाप ।
रखोत्सवेऽङ्गतो योग्य (भरणोत्सर्गः सङ्गत एव, कालङ्कार्याखामङ्गानामलङ्कारान्तरस्वीकारश्च दुर्वार इत्यस्थान न्यास प्रयासः सुगमः । विकृतमिति - विहृतमिति मुद्रिते भरतोये संज्ञा । श्रीमदूपगोस्वामिचरणैस्तु एतत् प्रतियोगि कानामालापीदानां वचनारम्भकानामनुभावानां स्फुटमुद्दे शो यत्राथि । नात्र तेषां तथा विस्तारः ।
(41) 'डुं मात'रिति पाठ: (क) (घ) पुस्तकयोः ।