________________
पञ्चमकिरणः।
सखों प्रति यथा---
वनं निधुवन नाम के नाम मखि ! वर्तते । यद तव क णोऽयमुन्मना दुर्मनायते ॥ १३० अद्धिभूषारचना गाने विष्वग्विलोकनम् । रहसौषत्कधारभो विक्षेप: स्यात् प्रियागमे ॥ १४७ का
आदर्श ऽनुचरोकराञ्चलगने संवीक्षमाणा मुखं हिनाभिः क्रियमाण मगडनविधी राधा मखौभिमिथः । उत्थायाविभूषितैव परितो व्यापारयन्ती दृशं दृष्ट्वा देवत आगतं प्रियमथो सम्पूर्णभूषाऽभवत् ॥ १३१
कुलहलं रम्यवस्तुसमालोके विलोलता ॥ १४८ का यथा-घटाम्बुमिक्तां निजहस्तरोपितां श्रुत्वा लतां पुष्यवती सखीमुखात् । उद्यानसोम्नि त्वरयाऽभिगामिनों ददर्श गधां पथि नन्दनन्दनः ॥ १३२
हसितं म्यादथा हासो नवयोवनगर्वजः ॥ १४६ का यथा-आपृष्ट हेतु गिरस: शपथै : सखीभिराकस्मिकं स्मितमरोचत राधिकायाः । अन्तःप्रफुल्ल दनुरागलताप्रका गडादेकं प्रसूनमिव किं बहिन्मिमीन ॥ १३३
कुतोऽपि दयितस्याग्रे चकितं स्याइयोदयः ॥ १५० का यथा-मुखमनु निपतन्तं वारयन्ती हिरेफ
भयचकितचलानी न्यड्मुखायं करण । निधुवन शब्दः स्वीपुरुषयोः कामक्रीड़ावाचौ। स्वयमवगत्याऽपि कौतुकार्थ श्रीराधिकाऽह-हे सखि ! अस्माभिस्तु वृन्दावनादिकं ज्ञायते, किन्तु निधुवनसंज्ञक वनं वर्तते कत्र यदर्थ 'निधुवन महं कदा प्रापयामी त्युत् कण्ठया निधुवनप्राप्तार्थ म्।
ग्रादम् इति। भूषाफलेन अोवा कत्त कदर्शनेनैव भूषाया: पूर्णत्व जातमिति भावः ।
ओरावाया यौवनजन्या:त्य माकम्मि हास्यं दृष्ट्वा सख्यः पप्रच्छु रित्याह-आपरेति । सखीभिः कमिः शिरस: शपथैर ए हो हेतुयस्य तत् स्मितमरोचत। अवोत्प्रेक्षामाहअन्तरिरांत। अन्त: प्रफुलन्ती याऽनुरागलता तस्या देहादेकं प्रस नमिव ।
मुखमनु मुखे पतन्त भ्रमरमियमधोमुखी सती करेण वारयन्ती पश्चान्मुखं विहाय करे पतन्तमालक्ष्य तेन भनरेणाभिभूतं तापि करमपि सङ्कचितभ्रमा धुनौते कम्पयति । तत्रोत्प्रेक्षामाह-स च करः कङ्कणीनां झऋतैः करणे रबमभिनिन्ये रोषाभिनयं