________________
अलङ्कारको स्तुभः ।
अथवा काव्यत्वं नाम गोत्वादिवज्जातिग्व । यथा सास्त्राद्यवयववतीषु गोव्यक्तिषु प्रत्येकमयं गौरयं गौरित्यनुगताकारा येनासाधारणध गावगतिः स एव जातिलक्षणः कोऽप्यसाधारणधम्र्म्मा गोत्वं, तथा शब्दार्थमङ्घातस्य कोऽपि काव्यत्वलक्षणो धम्मं विशेषः
काव्यत्व'
सहृदयहृदयाखाद्यः
जाति: । ( व . )
निपुणं कविकर्म तत् ॥ ५का
अथ काव्यं कविकर्मेति कविजिज्ञासायां तत्स्वरूपमाहलच्चयान्तरमाह---अथवेति । व्यवगतिः प्रतीतिः, येन गोत्वरूपामधारणधम्मैया यं गौर गौरित्यनुगताकारा समानाकारा भवति स एव गोत्वरूपो धन्मों जातिः । तथावापि शब्दार्थ समूहस्य कायत्वलक्षणणे धम्र्म्मविशेष एव काव्यत्वं जातिः । ननु गोवजाती हलिक लोकादिसर्व्वेषामनुगत प्रतीतिरेव प्रमाणं काव्यत्वजातौ किं प्रमाणम् ? तनाह-वकाव्यत्वरूपो धर्मः सहृदयहृदयाखाद्यः तथाच सति काये सहृदयानां काव्यत्वरूपेणानुता प्रतीतिरेव काव्यत्वजातौ प्रमाणमिति भावः । न च प्रत्येकवर्णनिष्ठकत्वखत्वादिनातिभिः 'काव्यत्वनातिः सङ्कीर्णा स्यात् । तथाहि कत्वाद्यभाववति केवले कातरघटित चित्रकाव्ये काव्यत्वं वर्त्तते, काव्यत्वाभाववति च केवलककाररूपाचरे कचगातिर्व्वर्त्तते, एकस्मिन्नेव कशारघटितकार्य काव्यत्वनातिः कत्वजातिश्च वर्त्तते यन: परस्परात्यन्ताभावसमानाधि करत्वे सति एकाधिकरएवत्तित्वरूपसाङ्कर्यदोषेण काव्यत्वनातिर्दृष्टेति वाच्यं (10), यतो यन्मते साङ्कर्य्यस्य न जातिवाधकत्वं तन्मतमालम्वैवोक्त (छ), व्यतो न दोष: 1 मयेव । तथाच गौण्या हत्त्या कायलचणाङ्कितोऽयं श्लोकः । एवमितरवापि चमत्कार मुख्येन काव्यता यथाधोदर्शिते नैषधचरितश्लोके -
orस्य चौणिपतेः परार्द्धपरया लच्चीकृताः संख्यया प्रज्ञाचक्षुरवेक्ष्यमायतिमिरप्रख्याः किलाकीर्त्तयः । गीयन्ते खरमष्टमं कलयता जातेन बन्ध्योदरामूकानां प्रकरेण कूम्मैरमोदुग्धो रोधसि ॥
(छ) लक्षणे पचान्तरकल्पनं लचबहतो दुर्व्वलत्वं प्रकटयति । काव्यस्य जातित्वखोकारेण काव्यलक्षणं न सहनकल्यमित्यपि प्रतिपाद्यते । साङ्कर्य्यस्य जातिवाधकत्वाभावपचस्तु न सब्बै: स्वीक्रियते, व्यतस्तन्मते लक्षयदोष एव । एवच्च, काव्यत्वं चेत् शब्दार्थव्यतिरिक्ता नातिरेव तत् कथं काव्यत्वलचयो धर्मः शब्दार्थयोस्तथाकथिते सङ्घाते स्थातुमर्हति ? यतो नैतन्मनोज्ञम् ।
(10) 'दुष्टेति न वाच्यं' इति (ख)' ' (ग) पुस्तकयोः दुष्टः पाठः ।