________________
KavyalankuraSutra.
प्रथमकिरणः । सौजो हि करिजयः स सबागमकोविदः ।
सरसः प्रतिभाशाली यदि स्यादुत्तमस्तदा ॥ ३का (ज) एतेन 'हये कवयः मम्भवन्ति अरोचकिनः सटणाभ्यवहारिणति वामनः : ....... तत्र सणाभ्यवहारिणः कवय एव न भवन्त्यनादृतत्वात् ।
अरोचकिन एव कवयः । (झ) ननु काथत्वस्य जातिरूपत्वे कविघटिनकायलक्षणस्यासम्भवात् कथमालङ्कारिकरलङ्कारशास्त्र उनम मध्यभादिभेदन कंवलक्षणं क्रियते, तबाह-प्रति। काव्यत्वस्य जातित्वेऽपि कामिति पदं योगिकरता कवेः कम कामिति याकरणसिहं भवति, अतस्तत्र कविनिज्ञासायां कवलक्षणं सुसङ्गतमेवति भावः । सर्बागमकोविदोऽलङ्कारानेकशास्त्राभिन्नः । (II)
एतेन पारिभाषिककविलणकरक्षणन इये हिप्रकारा: कवयो भवन्ति। इयशब्दस्य बहुवचनेऽपि प्रयोग: साधुः, न तु दिशब्द इव नित्यविचनान्त: । अरोचकिन इतियथातिसुकुमारा महान्तो जना असंस्कृतविरमवस्तुनि अरोचकिनो भवन्ति, तथैव
(ज) “सौनः' 'सागमकोविदः' 'प्रतिभाशाली ति विशेषमानयादाचार्य्यदहिप्रोक्तं कायसम्यनिदानभूतं कविकृतित्वमखिलमायाति। उक्तं हि दण्डिना
नैसर्गिकी च प्रतिभा अवञ्च वहु निम्मलम् ।
अमन्दश्चाभियोगोऽस्या: कारणं कायसम्पदः॥ अमन्दोऽभियोगोत्र कौस्तुभे कायरोहभूमंस्कारविशेषफलतया वीजत्वेनोक्तः। एवमपि पीयधव! जयदेव:
प्रतिभैव अताभ्याससहिता कविता प्रति ।
हेतुम॒दम्बसम्बन्धवीजयक्तिलतामिब ॥ स च संस्कारविशेषः प्राक्तन एव ४ का)। रसगङ्गाधरकब्जगन्नाथः प्रतिभावा इतरयवच्छिनाया: कारणत्वं निहिं शति । ग्रन्थकदपि 'सवीन इत्येव कविलक्षणमिति निर्दिशन् एकस्यैव कारणत्वं कायकरणे सीकरोति। वस्तुतस्तु नाममाने भेदः। सरसत्वचाहैवान्तर्भूयते इति केचित्, अन्तर्भायं वा तदित्यपरे। यदा महिमभहस्तत्त्वोक्ति कोशे
रसानुगुणशब्दार्थचिन्ताक्षिमितचेतसः । घणं खरूपस्पशोत्या प्रवेव प्रतिभा कवेः।
(1) 'म' पुस्तकऽयमधिको पोठः। नैतवाक्यमन्येषु पुस्तकेचव दृश्यते ।