SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ ' अलझारकोस्तुभः । मवीज इत्येव कविलक्षणम्, अन्यानि तु विशेषणानि, सवीज: कवि. रीदृशः स्यादित्यर्थः । किन्तहीजं येन सीज इति ज्ञेयः कविरित्याह वीजं प्राक्तनसंस्कारविशेषः काव्यरोहभूः ॥ ४ को . रोहश्च इंधा निर्माटमूनः स्वादकमूनच, यं विना निर्मातु खादयितुञ्च न शक्यत । तनोत्पत्त्वाखादयोरवास्य कारणता । केचिदुत्वयकविनना: सदोघेऽथवा गुणालङ्काररहितं च व्यकाथे (12) अरोकिनो भवन्ति। यथा च पश्वस्तशहितान्नादिभोजिनो भवन्ति तथैव निकटकवयो दोषमहितकायाम्वादका भवन्तीति हिविधाः कवयो वामनसम्मता इत्यर्थः। अन्यानि 'मागमकोविदः' 'मरस:' 'प्रतिभाशाली'ति पदामि विशेषणवोधकान्येव, न तु कविलक्षणघटकानि। तथाच मवीजः कविः कीदृशः स्यादित्याकाङ्गार्या तादृशविशेषणानि ज्ञेयानि । कायोत्पादकग्राक्तनमस्कारविशेष: कायरोहभूः कायरोहम्यानम्। रोहचेतिविविध उत्पत्तिरूप यास्वादरु पश्च। अस्य संस्कारविशेषस्य कारणता वोध्या। तथा च कायोत्पत्तिकायास्वादनोभयहेतुभूतप्राक्तनसंस्कारविशेषवान् कविरिति कवलक्षणम् । सा हि चत्तभंगवतस्ततीयमिति गीयते । येन साक्षात्करोत्येष भावांस्खकालावर्तिनः ॥ सरसत्वमेव कविहरेश्वरममुपादानं, यदुक्तममिपुराणे अपारे कायसंसार कविरेकः प्रजापतिः । यथामै रोचते विश्व तथदं परिवर्तते। प्टनारी चेत् कविः काये जातं रममयं जगत् । सचेत् कविबौतरागो नौरसं यक्तमेव तत् ॥ अब दङ्गारपदेन रस उपलक्ष्यते इत्यभिनवगुप्तपादा ध्यन्यालोकलोचने । (झ) एकेषामर्थोऽयोनिरन्येषामन्यच्छायायोनिरितथा निन्दनीयच। तदेतत् सर्व यक्त भवामनेन खोपनवृत्तौ विशदीतच कायालङ्कारकामधेनौ। अन्न चेमराजकतकविकण्डाभरणे कविशिक्षाप्रसङ्ग कविविभागकल्पना उदाहार्यो। मा चेत्य निर्दिया छायोपजीवी पदकोपजीवो पादोपजीवी सकलोपजीवौ । भवेदय प्राप्तकवित्वजीवी खोन्मेषोत वा भुवनोपजीयः॥ तब च अरोचकिनां प्रतिभावताम प्रशंसा सवनोपजीय इत्यभिधानात् । (12) 'काव्ये ति पाठ: (ख) (घ) (क) पुस्तकेष पलभ्यते ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy