________________
प्रथमकिरणः। कासी प्रतिभेत्याहamamar प्रज्ञा नवनवोल्लेख-(न्मेष) शालिनी प्रतिभा मता ॥५का अथोक्तलक्षणं काव्यं कियत्प्रकारकं भवतीत्याकानायां त दानाहउत्तम ध्वनिवैशिष्ट्य मध्यमे तत्र मध्यमम् । पवरं तत्र निष्पन्द इति विविधमादितः ॥ ६का (ञ) व्यज्यमेव ध्वनिः। यत्तु 'इदमुत्तमातिशयिनि व्यङ्ग्य वाच्याइनिर्बुधैः Ravyaprakasa. I. कथित' इति काव्यस्यैव ध्वनित्वं, तत्तु ध्वनिसम्बन्धाइनिरिति लक्षणा, किम्बा ध्वन्यतेऽनेनेति करणसाधनेन। वस्तुतस्त ध्वन्यत इदमिति कर्मप्रसाधनमेव । तेन कविभिन्ने कायाखादवति सहृदये आखादनहेतुभूतप्राक्तनसंस्कारविशेषवत्त्वरूपलवणस्य न समन्वय इति भावः।
नवनवोल्लेख शालिनी नवनवार्यरचनायां समर्था प्रज्ञा बुद्धिः प्रतिभा भवति। ध्वनेशिय उत्तमत्व कायमुत्तमं भवति । तत्र ध्वनौ मध्यमे सति कायं मध्यम भवति । ध्वनौ निस्पन्द अस्पष्टे सहृदयहृदये शीघ्रमप्रकटे अति अवरं निकर काव्यम्। ननु कोऽयं ध्वनिर्यस्य विध्येन कायस्यापि वैविध्यसक्त', तबाह-यङ्गय यजनात्तिवोध वस्तु ध्वनिः। काव्यप्रकाश कृतोक्तं ध्वनिलक्षणमाह-यत्त्विति ' अम्मिन् काय वाच्यात् वाच्यार्थापेक्षया यङ्गयाऽतिशयिनि उत्कृष्टे सति इदसत्तमं कायं बधैर्ध्वनिः कथित इति कायस्यैव यहनित्वमुक्त तत्त पसङ्गतं, प्रामाणिकानां काये ध्वनियवहाराभावात्। अतः काये ध्वनिपदप्रयोगो ध्वनिसम्बन्धालाक्षणिकत्वेन गौण एव, नतु साक्षान्मखप्रयोगः। मन्वनेन कानार्थो ध्वन्यते शब्द्यत इति करणसाधनेन कायेऽपि ध्वनिपदस्य साक्षातृप्रयोग इष्ट एवेत्याह किम्बेति। ननु कार्य प्रामाखिकानां न कदापि ध्वनिपदस्य सुखप्रयोगः, अतो ध्वनिपदं न करणसाधनं, किन्तु कायेनेदं वस्तु ध्वन्यत इति कम्ममाधनमेव । अतएव ध्वनिपदस्य सख्खप्रयोगो यङ्गयार्थ एव नतु काये। काये तु धनिसम्बन्धालावधिक एवेत्यथ संक्षेपेणाह-वस्तुतविति।
.(म) निस्सन्द इति-अ शरीरं शब्दापावित्यादिवदारोपोक्तिः। निर्मास्ति स्पन्दनमशमः प्रायाः (ध्वनिरिति यावत् ध्वनिरखव इति ग्रन्थलता खयमवीक्तत्वात् )-यन, अर्थात् यत्र केवलं शब्दार्थचिनामेव स्फरति तदधर्म कायम। चिनकायमिति वस्य प्रकाशकदादिलतसंचा। न तमुख कायं, कायानुकारो झसाविति अनिवारः।