SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ १४ अनारकोनमः। ध्वनैर्ध्वन्यन्तगेद्गार तदेव द्युत्तमोत्तमम् । शब्दार्थयोश्च वैचित्र हे यातः पञ्चपूञ्चताम् ॥ ७का (ट) यदि ध्वनिवैशिष्टे ध्वन्यन्तरवैशिष्टं म्यात्, यदि वा शब्दायोचित्राञ्च भवति, तदा काव्यमुत्तमोत्तमम् । एवं गब्दावचिता मति हे मध्यमावर पूर्वपूर्वतां यानः, मध्यममुत्तमं भवति, अवरं मध्यमं भवतीतार्थ: । शब्दार्थयोरिति काकाक्षिगोलकन्यायनीभयत्र योजनीयम् । . क्रमेणोदाहरणानि-- गारीमर्चयितुं प्रमूनविच प्रवथुनिदिष्टा हंग: कोड़ाकाननमागता वयमहा मघागमश्वाभवत् । ध्वनेरिति-यस्मिन् कार्य ध्वन्यथ स्यापि ध्वन्य थ : मम्भवति तत् कायमुत्तमोत्तम भवति। शब्दार्थयोचित मति हे काय पूच्च पूचतां यातः। ध्वनेध्वन्यन्तरोदगारे इत्यस्यार्थमाह-यदोति। ननु यत्र कायं ध्वनिशियामात्र वर्तत, नतु ध्वन_भ्यन्तर', अथच शब्दार्थयो.चिग वर्तत, तदुत्तममपि कायं शब्दार्थवैचित्रवाडेतोरुनमोनम भवतीत्याह-यदिति । एवमिति-तथा च यतकायं ध्वनेमध्यमत्वान्मध्यमं भवति तत्काय. स्यापि शब्दस्यार्थस्य च (13 चमत्कारो वर्तते चेत्तदा मध्यममपि कायमुत्तमं भवति । एवं अन्यर्थस्यास्पन्दे सति यत्कायमवरं भवति तत्कायस्यापि शब्दार्थषीचमत्कारो वर्तते चेत्तदा अवरमपि कायं मध्यमं भवतीत्यर्ष: कामानिगोलकन्यायेति - शब्दार्थयो. बैंचिता इति पदस्य काकाक्षिगोलकन्यायेन उत्तमोत्तममित्यत्र हे यातः पूर्वपूचनाभियन चान्वयो वोध्यः।। __ तत्र वाण्यापेक्षया ध्वन्यर्थभ्योत्कर्ष सति उत्तम कायं भवतीत्यत्रोदाहरणमाहविश्वनाथोऽप्येवम्। जगनाथस्तु एवम्बिधम्थलेषु यत्र चमत्कृतिसम्बन्धा अर्थ चमततिखनेव. कायता, यत्र तु शचमत्कतिरंव कंवल वतन, नार्थचमढ़तिलव कैषिधमाधमकायमया खोलतमपि न तत् कामित्याह । त्रिविधमादित इति-पश्चात् चतुर्ग भेदाना खोकारावादित इति। ध्वनिरिति लक्षणा -सुष्ठ क्तमेतत्। नादध्वनित: कायचनिप्रतिपादनं ध्वनिपदस्य सख्यया वृत्तमा न भवतीति। (8) एवम् यङ्गवारत्वाचामत्वकृतविभागेन एतन्मते उत्तमोत्तमं मध्यमं अधमञ्चेति स्यात: कायं च हा भिद्यते। रसगङ्गाधरे पि कायभदाश्त्वार एतनामानिता एवं खोलता:। ध्वनिकायमानमेव उत्तमोत्तम, जागरुकगु गाभूतयामयमुत्तम यत्र - 13) ' वन कति () (ख) (ब) (च) पुस्तकेषु पाठः।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy