________________
प्रथम किरणः ।
ग्रस्तु 'नीतिरात्मा काव्यस्येति पठति, न तदपि साधीय:, रौतेषागुणत्वात् । यत्तु लोकोत्तरचमत्कारवर्णनानिपुणः कविः ।
Vamana's Kavyalankara.
तस्य तादृग् वचः काव्यम् -
ے
अन्योन्याश्रयदोषप्रसक्ते :
इत्यपि न साधु, तथाहि लोकोत्तरचमत्कारवर्णनानिपुणः कविः, कवेल्लोकोत्तरचमत्कारवर्णनानिपुणा वाक्
काव्यमिति परस्पराश्रयम् । (8)
तत् साधूक्तं 'कविवाङ् निर्मितिः काव्यम्' इति । कविरिति पारिभाषिको संज्ञेति परस्पराश्रयदोषो निरस्तः ।
कम्यचिष्मते रीतिरेव काव्यस्यात्मा, रीतिर्गौडीप्रभृतिः । तन्मते रीतिमत्व काव्यत्वमिति तल्लक्षणम् । तदपि न माधीयः, यतो वाह्यगुणत्वम् । तथाच सदोघे गुणालङ्कारभावविशिष्टे च रोतिमति कायाभासे दोषः स्यादिति भावः । यत्त्विति - लोकोत्तरवर्ण नाय निपुणः कविः, तस्य लोकोत्तरचमत्कार वर्गना वाक् काव्यमिति लक्षणमन्योन्याश्रयदोषदुष्टम् । तथाच काव्यलचणघटितं कविलक्षणं, कविलन्नणघटितं काव्यलक्षणमिदमेवान्योन्याश्रयरूपम् । तथा सति कायलचणे कविज्ञानापेचा, कविलचणे कायज्ञानापेक्षा । उभयोरेव (9) धानासम्भवादिदमपि लक्षणं न साधीय इत्यर्थः ।
यत
ननु कविवानिम्र्मितिरिति लचणस्यापि कविकृते कायभिन्नयाख्याकौशले दोषप्रखङ्गः । न च निम्मितिपदेनामाधारण चमत्कार कारिरचनारूपोऽर्थः पूर्व्वमुक्तः, यतः पिङ्गलन्दोमन्नर्य्यादिरूप छन्दः शास्त्रोक्तनाटशरचनायास्तत्र व्याख्या कौशलेऽभावान्न दोष इति वाच्य, कविपदस्य वाक्पदस्य च वैयर्थापत्तेः । व्अन्यक्कृतव्याख्याकौशले शिल्पकर्मय च निर्मितिपदार्थं तादृशरचनाया अभावादेव न कुत्रापि दोषावकाश इति । पारिभाषिकीति• कवेः पारिभाषिक स्वयमेव बच्यति ।
पाठ:
(च) झोकोऽयं शरणदेवकृत दुर्घटवृत्तौ (शश८) किञ्चित् विलक्षयतया दृश्यते । तमायं एष बन्ध्यासुतो याति खपुष्यकृतशेखरः । म्टगयाम्भसि स्नात्वा शशङ्गधनुर्द्धरः ॥
दर्पणशन्मतेऽप्यव कायत्वस्थापनं न दुरुपपादम् । आक्षेपात् विशिष्टवोधजननसुखेन नूनमवापि चमत्कारित्वम् । 'रसे बारचमत्कार' इति धर्मदत्तोक्तदिशा काम रखोडोधकत्व
(8) (क) (ख) (ङ) पुस्तकेषु 'यतु' इत्यारभ्य वाक्य 'निरसः' इत्यन्तस्य वाक्यस्य पश्चात् दृश्यते । वस्तुतस्तु 'उभयोरज्ञानकाल एकतरज्ञानासन्भवात इति
(9) पाठोऽयं सब्बैष्वेव पुस्तकेषु ।
भवितुमईतीति प्रेयम् ।