SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ Milasa I I.S. Yogavasistha Ramayana-Utpatti.4&20. . - अलक्षारकोस्तुभः । तेन तददोषी शब्दार्थों सगुणावनलवृती पुन: कापी ति लक्षणं 'कुरा - नयने त्यादावपि पर्याप्तं भवति, सगुणालङ्कारनिहोषRayaprakasa शब्दार्थत्वात् । 'वाक्य रसात्मकं काव्य'मिति च लक्षणं 'गोपीभिः सह विहरति हरि'. Sahityadarpana रित्यादौ पर्याप्तं स्यात, रसात्मकवाक्यत्वात्(ङ) । व्यति केन दोषः, यद्याक्यं न भवति तत कामं न भवतीवायाते:, हमलोमपटानः शशशृङ्गधनुईरः। एष बन्धासुतो भाति खपुष्प कृतशेखरः (च) ॥ इत्यस्य वाक्यवाभावेऽपि काव्यत्वदर्शनात् । मति गुडविशिष्ट शब्दार्थोभयवत्वमिति कायलक्षणम्। रङ्गस्य नयने व नयने यस्यालयाभूता इत्यादौ शब्दार्थदर्दोधाभावगुणालङ्कारादीनां सत्वात् ताइशलक्षणं पर्याप्तमतियाप्त भवति। स्वमते तु असाधारणचमत्कारकारिरचनाऽभावादेव सत्र न दोषः। कस्यचिन्मते 'वाक्यं रसात्मकं कायमिति लक्षणम्। तदपि दुई, यतो 'गोपीमि: मा विहरति हरिरिबादावतियाप्तं, दङ्गाररसात्मकत्वस्य वाक्यत्वस्य च तन सत्त्वात् । 'मलोमपटशन' इत्यादौ न वाक्यत्वमस्ति; परस्परान्वितार्थबोधकपदससदायवत्त्व वावलमिति तलक्षणात्। अत्र तु दङ्गादौ शशादेर्यथाक्रममन्वयाप्रसिहेरेव न वाक्यत्वमिति भावः। (७) काव्यप्रकाशलतो लक्षणं खण्डशो विचारितं दूषितञ्च तहर्पणलद्रसगङ्गाधरकारायः। अब तु खण्डनस्यापूर्व: पन्थाः ! प्रस्तुतात् लक्षणाद्रसस्य समग्रस्यार्थबोधस्य चाहार्यत्वादेवयं प्रौदि। दर्पणवलक्षणं रसगङ्गाधपि दूषितं, तत्त प्रौवेति । यदाहुः गङ्गाधरशातिपादालन खटिप्पण्याम। अवापि योऽयापातियाप्तिरूपस्लमक्षब. दोषी दर्शित: स खल परमार्थतः भाक्त एव । 'गोपीभिः सहेयन वैचिवद्याभावः, चणापरंपर्यायस्य रसाखादमस्य सहृदयहदयगस्य विरलता च। 'कूर्मलोमत्यादौ गौणवृत्तया महाखितसम्बन्धखौकारात वाक्यत्वं सम्भवतीति तु दिक्। एवञ्च दर्पवलतो लेषणं बधामति यथासम्भवमदोषमेवेति प्रतिभाति। Vide Dr. A. B. Keith's remarks in J. R.A.S., 19ro. । 'अमबहतो रस्वतः पश्चात् षदलभारविशिष्टी, ईषदर्थे नत्र, तथाच कवापि स्थानऽस्पष्टालङ्कारविशिष्टी', प्रत पाठः।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy