SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रथमकिरण: : । कविवानिर्मितिः काव्यम् ॥ २ का 'बागि' युक्त ( 6 ) कविवाङ्मात्रस्यैव काव्यत्वापत्ति: । 'निम्धिति' रित्युक्ते कविकतशिल्पान्तरस्यापि । 'वाङ्निमिति 'रित्युक्ते व्याख्यातविशेषस्य यस्य कस्यापि व्याख्याकौशलस्थापि । असाधारणचमत्कारकारिणी रचना हि निम्मितिः । तेन रसापकर्षक दोषरहितं यथासम्भवगुवालङ्कारं रसात्मकं शब्दार्थयुगलं काव्यमिति लचणस्य खरस: (घ) । 'कविवागि'त्युक्ते कविकृतवचनमात्रस्यैव कायत्वापत्ति: । 'कविनिर्मिति' रित्युक्ते कविकृतचितादिशिल्पस्य काव्यत्वापत्तिः । 'वानिम्मिति' रित्युक्त कविभिन्नयायारविशेषस्य यस्य कस्यापि व्याख्या कौशलस्य काव्यत्वापत्तिः, व्यतः 'कवी'ति विशेषणं देयम्। तेन 'न्यसाधारणचमत्कारकारिणो रचने 'ति व्याख्यानेन काव्यप्रकाशोक्तं दोषाभावगु वैशिष्टाशब्दार्थो भयत्वादिविशेषणं विनैव निम्बाहः कृतः 1 तत्र तत्र दोषसहिते गुणरहिते च काव्याभासे .व्यसाधारथचमत्कारकारिरचनाऽभावादेव न कविवानिम्मितिरूप कायमच यस्य समन्वयः । दोषराहित्यादिकं लक्षवस्य खरस एव खतः सिद्धमेव नतु तत्तदिशेषयं लभ्यमे देवमिति भावः । अधुना दोषोदुघाटनार्थं काव्यप्रकाशकृतो लचयसुत्थापयति — तेनेति । दोषरहितौ सगुबी शब्दार्थों काव्यम् । कथम्भतो शब्दार्थो ? कुनापि काव्यविशेषेऽनलङ्कृती अलङ्काराभावविशिष्टौ । तथा च तत्र स्थळे लक्ष्यसमन्वयार्थमलङ्कारवैशिटा न निवेशमीयमिति भाव: ( 7 ) । एवच्च स्फुटदोषाभाववत्वे सति तथा स्पष्टास्पष्टानङ्कारान्यतर विशिष्टत्वे (घ) एतच्च काव्यप्रकाशकृतो मङ्गलाचरणशोकस्य वृत्तौ प्रदर्शितं मार्गमत् । नेतन्नचयमेकान्ततः समीचीनम् । प्रथमं तावत् यदवाग्रे परस्मरान्वय दो धनिराखप्रया मस्तत् प्रौढिरेव । दितोयतः, पर्यायान्तरप्रयोगो न लक्षयं लक्षये लक्ष्यीयस्य प्राधान्येन स्फुरतां धर्म्मायामुले खस्य नितान्तप्रयोजनोयत्वात्, अन तु लक्षणे ग्रन्थकृता स्वयमेव 'व्यात्मा किल रe' इत्युद्दिष्टस्य मुख्यधम्मैस्यानुलेखान्मैतत् सुड़। रचनायामेव काव्यवे स्थापिते 'शब्दार्थयुगलं कायमिति लचणस्य स्वरसः' इत्युक्तिरपि न खलु शोभते । निष्कृष्टलचणस्वरस्तु काव्यप्रकाशलचय (लोचनं कुर्व्वतो दर्पष्यकृतो दिशा खकनोयः । 'वेदशाखपुर लचणस्येव काव्यलचणत्यापि शब्दनिष्ठतैवोचिते 'ति पडितराजमतं बारवदिति च ज्ञेयम् । (6) 'वामित्युक्त वाङ्मावस्यैव' इति पाठ: (ग) (घ) (क) पुस्तकेषु । (7) 'तथा च तवे 'दि वार्क सुद्रित पुस्तक एव न दृश्यते । तव, (ख) पुस्तके च एतत्पूर्ववाक्य
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy