________________
अलङ्कारकौस्तुभः ।
यदि दोषो भवेत्तदा श्रवणकटुतादिः प्रसिद्धः स्फुटदोष एव, न तु क्षुद्रः, रमानपकर्षकत्वात्, – सोऽपि यदि भवति । अतो निर्दोष एवासौ भवितुमीत्यर्थः ।
उद्देशो लक्षण परीक्षा चेति ग्रन्थस्य त्रयो व्यवहाराः । तत्रादौ शब्दादीनामनेनैव श्लोकेनोद्देशः कृतः । लक्षणपरीचे कर्त्तव्ये ।
अथ किन्तावत् काव्यं यस्य पुरुषेत्वेन शरीरादीनि कथितानीत्यपेक्षायां
काव्यलक्षगामाह-
शावच्या दिपुष्प : मगन्धिः शोभित इत्यर्थः । दितीये शब्द ध्वनिपक्षेऽपि तेषां व्यभिचारिभावादीनां शावल्यादिभिः सुगन्धिः । तृतीये नादध्वनिपक्षे भूतानां शावल्यादिभिः । सुरलौध्वनिः पुनः कोड प्र ? गोकुलललना मोदी गोकुलाङ्गना ग्रामोदयतीत्यर्थः । द्वितीये शब्दनिपते तस्य वर्षादलनं प्राप्तोक्ता यतः, म चामौ पामोदी नेति । वर्णस्य प्राप्तिरण उच्चारणमेव, तथाच चमत्कृतध्वन्यर्थस्य स्फूत्तौ सत्यां काव्यात्मकदर्थानामुच्चार शेच्छा जायत इत्यर्थः । तृतीये नादपचे वाग्देवता सरस्वती सा कुलललना, तामामोदर्यात | तौयमिति वयेऽपि शावल्यादरेक एवार्थः ।
नन्वत ग्रन्थ नादात्मकध्वनेर्व्वणेने किं प्रयोजनमित्यत याह--अस्मिन्निति । शब्दार्थचमत्कारात्मक काव्यस्य निरूपणरूपेऽस्मिन् ग्रन्थे शब्दार्थयोः प्राधान्यम् तयोः शब्दार्थयोः वमूलत्वम् । तत्र च शब्दस्य वर्णघटितत्वेन व्यर्थस्य तु वर्णंबोध्यत्वेन वर्ग मूलत्वं ज्ञेयम्। वर्णानान्तु नादस्वरूपध्वनिमूलत्वेन नादब्रह्मण उद्देशः कृतः । नादब्रह्मेव सर्व्वेषां वर्णानां मूलभूतमिति पूर्वमेवोक्तम् ।
दशयिष्यन् दशैंयितुम् । ध्वभिरसवः प्राणाः । चातुर्व्यवैदग्धप्रादयो गुणाः काव्यनिष्ठमाधुर्य्याद्या एव । उपमितिरपमानं सुखमादिर्यस्य तथाभूतोपमाऽदालङ्कार एवं काव्यपुरुषस्यालङ्क तिमभ्यः कुण्डलादालङ्कारसमहः । गौड़ीप्रभृती रीतिरेव काव्यपुरुषस्य सुसंस्थानमङ्गादिसौष्ठवम् । परमः सतचययुक्तः काव्यपुरुषः । श्रवश्यकताऽदिरेव दोषः, न परः, तस्मादन्यः क्षुद्रतरदोषो दोषो न भवतीत्यर्थः । तत्र हेतू रसानप कर्षकत्वादिति । समर्थन कविना सुद्रदोषोऽपि खलतकाव्ये न प्रवेशनीय इत्याह- सोऽपीति । स क्षुद्रदोषोऽपि देवाद्यदि भवति तदा न दोषः । अतएवासौ काव्यपुरषो निर्दोष एव भवितुमर्हतीति ।
ग्रन्यस्येति - तथा च ग्रन्थकारेव उद्देशादयस्त्रय एव कर्त्तव्या इत्यर्थः । ग्रादौ ग्रन्थस्यारम्भ एव । शब्दार्थ ध्वनिरस गुणालङ्काररीतीनामनेन काव्यपुरुषस्य वयनझोकेमोद्देशः कृतः । वर्णनीयार्थानां प्रथमतो नाममात्रेय कथनमुद्देशः ।