SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ पद्मबन्धो यथा चक्रबन्धो यथा (१) श्री (१७) [यस्य ] राधिका रुचिराकारा राकारामस्थलोसरा । रासलीलापरा सारारासारा गौः पिकाधिरा (छ) ॥ ३२ (१८) (२) [ध्वस्ता-] ना (२०) (३) [सना-] कोल प्राय अत्र सप्तमः किरणः । (१६) (१४) (११) (५) क्य बल - [च्छ-वि: ] स न हि मां त्वं मुच मो दचम ! (1) थ! व्रजकेलि (१५) (२१) (१२) (६) शब्दनमनः [श्रा - ] न दो को तुकी (छ) इहाध्व नौह श्रीनाथपादकौतुक्यव्रतामोदी कविः शमी (छ) । यस्य ध्वस्ताच्छविः सन्नाऽश्रहा कश्चन मत्समः (13) ॥ ६४ गर्भाचर इति - एतान्येवावराणि क्रमनेरपेक्ष्येण गर्भे निधाय कविना मानाच्छन्दोभिः लोकाः क्रियन्तामितदप्येकं चित्रम् (च ) | राधिकेति - राकायां रामस्थलों सरतीति खा । सारराबारा सारं साररसम् व्या सम्यक् राखच्च इयत्ततिः सा । गो: पिकाधिरा गौभिः पिकानामप्याधिं रातीति सा । यस्येति - यस्य श्रीयुक्तां तुलनां कच्चन कच्चिदपि न ममी म गमिष्यति । यख ध्वस्ता नाक्यबलच्छविः ध्वस्तमनाक्यानामसुरायां बलं छविच येग व त्वं मां न मुच । हे मोदक्षम ! भक्तजनानन्दने समर्थ ! हे सतां नाथ ! इहाध्वनि भक्तिमार्गे सततेऽविरते मत्समः कीलतुल्यः कोऽपि पातको नास्ति । कीदृशः १ वजस्य केलेः कथाश्रवणेनैव या मनसि श्रद्धानदी तस्यां कौतुकी खातुं कौतुकवान् वनान्ता योग्योऽपीति भावः । श्रीनाथस्य पांदे पदसेवायां कौतुक्यं कुतुकिनो भावस्तत्रैव व्रते ग्रामोदी कविः पण्डितः शमी शान्तः । यस्याच्छविम्वनिवा ध्वस्ता व्यश्रद्धा च सन्ना विशीर्णा तत्समः कोऽपि न भवेत् । पक्षे कविः स्वदैन्यं स्वयमेव वर्णयति स्म - श्रीनाथस्य श्रीगुरोः पादयोः कौतुक्य घादावस्यैव संश्रयामीति यत् कौतुका तम्मात एव व्रत आमोदी, न तु पादयोः कदाचित् कामपि सेवामकरोदिति भावः । कविः श्रीमहाप्रभुदत्त शक्तिकः शमी विरक्तो गुरुलणा (3) (१३) (२२) (१६) तुलनां न [ कश्चन ] ग मौ (2) (१०) (8) भक्तौ ता पा दंनो २०१ (२३) सतते नो [ मत्समः ] पातकी ॥ ६३ (छ) बन्धश्लोकेषु नामाङ्कता हि प्रायश: प्राचीन श्लोकशतां शैली । एषु कश्चित् कवेर्गुरुस्मरणं गुरुनामाङ्कता च वरीवर्त्ति । तत्र विस्तरः कण्ठाभरणादितो ग्राह्यः । नीरसा- (13) अब "न तत्सम " इति पाठ: (ख) (ग) (छ) पुस्तकेषु, स च टोकालता ग्टहीतः । ३५
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy