SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ पन्तकारकौस्नुभः । मुरजबन्धो यथा• 'सासा'त्यादि (४२ नोक:) । एष एव गोमूत्रिकाबन्धः,एष एष बन्धकवाटः, एष एव शृङ्गलाबन्धः, एष एव यक्षरः। खड्गबन्धो यथा धेयमाधुयामयादा राधा माधवमार सा । सारमाऽवधमाधारा धेयमाधुर्य सौभगा ॥ ५८ पताकाबन्धो यथा (१) (५) (४)(८) () रास-सरसारम्भे राधा साऽर रमाधवम् । बन्यमाररसाधारामेऽरं सारसतंसरा ॥ ६० एष गदाबन्धश्च । गर्भाक्षरी यथा कामत्रपालीलास्य राधिका। .. माऽध्वनि शाते नास्य राजते (छ) ॥ ६१ घेया धार्या माधुर्यमय्यादा यस्यां सा राधा माधवमार जगाम। कादशी! सारमावधमाधारा. सारं श्रेष्ठमप्राकृतं यत् माऽवं मां शोभामवति रक्षति मा के शोरं तबसे मां शोभा धारयतीति, सा च सा च सा। धेयं परिपाल्यं माधुर्यं सौभाग्यश्च यस्या; मा। पत्र धारणे पोषखे च धान कृत्यप्रत्ययान्तः। रामरूपो यस्लंघरसः तसि अलंकारे श्रेष्ठरस इत्यर्थः। तस्यारम्भ राधा माधवं श्रीकृष्णमार, तेन सङ्गता बभवेत्यर्थः, ऋगती। बन्धमाररसाधाराभे बन्धस्य संसारस्य मारो नाशो यस्मात् । रसस्याधार याभाऽपि यस्य-सच स च तस्मिन् । बरं शोघम बार इत्यनेन सम्बन्धः। सारसतंसं लोलाकमलश्रेष्ठ रातीति सा। __कामनपति--कामेन हेतुना या नपाडली लज्जाश्रेणौ तस्या लास्यं नृत्यं प्रागलभ्यमिति यावत् तं राधयति साधयतीति मा। अतएवास्य श्रीवास्य शाते सुखरूपेऽध्वनि श्रीलधाप्रापके सुखप्रदेऽभिसारमार्गे न रानते लोकलज्जाभयादेवेति भावः। तेन चरणकरप्रदे गुल्मलताकण्टकाकुल ग्वाध्वनि क्षणामभिसरतीति। विततोहरमिरजाविति माघप्रयोग: 'उदयति स्म तदद्भुतमालिभि रित्यादि श्रीहर्षप्रयोगचैतत्पनुकूलः। अन टोकावतो याखयानं हेयं, तथात्वे गमप्रश्शेषो भावी, नचासो खरसः। 'साधारश्रिी रित्यादौ विद्युन्मालाच्छन्दः ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy