________________
२७१
सप्तमः किरणः । छत्रबन्धो यथा-(च)
(६) (५) (२) (३) तनुतां तनुतां राधाकृष्णयोश्चरित श्रुतिः ।
(४) (१) ()()(८) (१०)
हृत्तापानां सुधासिन्धुधारा तां नु ततां मुत ॥ ५६ खगवन्धो यथा
राधामाधवयोः केलि: श्रुतिहत्सुखदायिका। कामन्तनोतु वः क्षेमं प्रेमानन्दौघनिर्भरा ॥ ५७ रासारम्भे नृत्यगीतवादित्रादिमनोहरा ।
रामस्यसारा सौभाग्याधरीकतपरा परा (च) ॥ ५८ राधा "धारासम्यात यासार” इत्यमरः, धनुर्ध्याकरिहहितादिवदयं धाराऽसारशब्दो शेयः। रासलास्यस्य रासाख्य नृत्यस्य लासरा लासं कान्तिं राति ददातीति, तया विना तष रामविलासो न सिध्यतीति भावः। पुनः कोडशो ? साराकाररकालामा साराकारं राति ददातीति साराकाररो य: कालो यौवनसमय: तवासः सम्यक् दीप्तिर्यस्याः। है रस्यरस्यस्य ! रसेभ्यो हिताः रसमा रसिनो रमणपराच ये युवतिजनाले रस्यो गम्यः, हे तथाभूत ! हे रस्यर! रस्यान रमणीयान् विलासादीन राति तेभ्यो ददातीति है तथाभूत श्रीकृष्ण !
तमुतामिति-चरितश्रुति चरितश्रवणं हृत्तापानां तनुता क्षमता तनुतां विस्तारयतु । कीडशी? सुधासिन्धुधारा। नु भो:, तो ततां विस्तता नुत स्तुत, या हर्षण हिरक्तिः।
राखारम्भ त्यस्य पूर्वणान्वयः। रासस्य नृत्यविशेषस्यारम्भे नृत्यं हस्तपादादिचालन विशेष:, गीतं घडूनादिमिलनं, वादिनादि वीणाऽदि, तैमनोहरा रामास्य कौतुकस्य सार: स्थिरांशो यस्यां सा। सौभागानाधरीकृता अध:कता: परे ब्रह्मानन्दादयोऽपरे (13) सार्वभौमसखादयो यया सा इति, केल्या: सकाशान्न केऽपीति भावः । गौडीयविदुधासत्तम्भितसंस्थानमुद्राणामालङ्कारिकधुरीणाणां प्रेमचन्द्रतकंवागीश पादाना 'हतवले कमवले जड़ताऽकुले जति मारले (Marshall) च मधुव्रते। विधिवशादधुना मधुनाऽडतो रसमयः समय: समुपायया'वित्यादि संग्रहीतृणामामोदसु त्तेनयति । 'अयन्ती'त्यादि-जीवातुस्तु, अय गताविति धातोरनुदात्तत्वलक्षणमात्मनेपदमनियमिति। 'उदयति - लीनोऽलियस्यां सादृशी, साररसावली उत्तममधुतिरिव धमरादुष्टा प्रचुरमधुधारेव परमानन्ददेत्यर्थः । पुनः कौहशो ? नालोकं पद्ममिवाननं यस्याः सा, बहुव्रीहौ कः।" वतीयचतुर्थं चरपसन्धी बन्धस्तु न . सरस:, पतीय एवायम् । .
(13)-'दयः पर' इति कचित् पाठः।