SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ अलहारकौस्तुभः। आद्यन्तमध्यभेदन क्रमादथ समुच्चयात् । अन्तादिभेदेन पुनर्बहुधा गमकक्रिया (ग)॥ २११ का आदियमकमन्तयमकं मध्ययमकमाद्यन्तमध्ययमकमन्तयमकमिति पञ्च भेदाः। क्रमेणोदाहरणानि कलाकलापेन गरीयसा हरिनंदीनदौप्तिः करुणारसाम्बुधिः । मुरासुराणां मुकुटाटवीमणिः सदा सदानन्दचिदात्मको बभौ ॥ २१ रोषेण शवन्न हि नागरी गरी-यसा(ग) कठीरत्वमुपेत्य भात्यभा । विहाय मानं हरिमानयानया धिया हि सर्व भवतीहितं हितम् ॥ ३७ मदन सङ्गर-सङ्ग रसाकुला भव विहारिणि हारिणि ! माघवे । कुसुम-राजि-विराजि-विभूषणा मधुप-राग-पराग-पराचिता (ग) ॥ ३८ माऽसो मासो मरीचः समधुर मधुर प्रेयसी-प्रेय-सीमा हन्दा वृन्दावनत्रीरुपवन-पवन-भ्रान्तिरान्तिरम्या । गरीयसा शश्वद्रोघेण कठोरत्वमपेत्य काऽपि नागरी न हि भाति। यतोऽभा विगत कान्तिका। धिया तव सर्व हितमीहितं वाञ्छितं भवति, वर्तमानसामीप्ये वर्तमानप्रयोगः। हे हारिणि ! मनोहारिणि ! माधवे विहारिणि सति मदनयुद्धस्य सङ्गे यो रसस्तेनाकुला भव। कधम्म ता ? कुसमथिभिर्विराजि भूषणं यस्यास्तथाभूता सती। अथ मद्यपाना रागो रञ्जनं येभ्यस्तथाभूतैः सुगन्धः परागैः पराचिता याप्ता सती च । उद्दीपनविभाषानाह-मास इति। मासचन्द्रस्य मरीच: किरणा: मोऽस: मां शोभामस्यन्तीति माऽसः शोभानिक्षेपिका इत्यर्थः। वृन्दावनस्य औः शोमा कोहशी? समधुरा दङ्गाररससहिता एवं मधुराश्च या प्रेयस्यस्ताभिः प्रेयं पूरयितुम सीमा सुन्दै यस्याः सा, तथाच वृन्दावनौयशोभायाः सीमासमूहावधिः प्रेयसीनां साहितेनैवेति अयम्। उपवनेषु पवनस्य भ्रान्तिभ्रमणम् अभ्रान्तिरम्या अभ्रान्तिईन्दावनीयोपवने मम मन्दगमनमेवोचितमिति या सावधानता तया रम्या। बालम्बनविभावमाह-दह समस पुछ-पक्ति-परिवृत्ति-संदंश-काश्ची-पदान्तानेड़ित-श्लोकाभ्यास-ससहक-यमकावलि-महायमकाद्यशेषविधा भवति संज्ञा-इतोऽधिकानि संस्थाऽन्तराणि च तेभ्यो भट्टिकाआदितचैव पानानि । बघेति-अादान्तादिभेदगणना प्राचीनानुसारिणी दिखरडेवादिविच्छित्तिविशेषजीवातुरर्वाचीन राजाविता। वस्तुतख्वसंख्य एवायं भेदक्रमः । सप्तविंशतिरिति तु वस्तुगळ्या मानार्या न किमपि तात्पर्य 'बहुधा यमकक्रियेत्येव निष्कर्षः। अयुक्पाद-युक् पाद मिश्र
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy