________________
सप्तमः किरणः ।
२५१ मनोज-हार-प्रतिमा समाना सरस्वतीते ! मद-सु-स्वरूपे ।
मनो जहार प्रतिमा समाना सरस्वती ते मदसुखरूपे ! ॥ ३४ अवित्तिः ।
न वंशी-कर-मासाद्य यमानुजनिभङ्गतः । कस्या विशदतां याति मनो मानपरिभवम् ॥ नवं शीकरमासाद्य यमानुजनिभङ्गतः ।
कस्याविशदतां याति मनो मानपरिमवम् (ग) ॥ ३५ श्लोकात्तिः । अयमेव समुहकः । एकविंशतिः । हे मदसुखरूपे ! मत्प्राणतुल्य ! तव सरखती वाणो मम मनो जहार। कीडशो। मां प्रति समाना सादरा । पुन: कोहशी? मनोजस्य हारस्य प्रतिमा सकाहारतुल्या हृदयधारणाईत्यर्थः, समानाऽवक्रा। मदस्य मत्तताया यत् स सष्ठ खरूपं तसिन् सरखति समुद्र इते सङ्गते! हे मूर्तमत्ततासमुद्राप्रविष्ट इत्यर्थः ।
अथ सर्वाता वैयर्थ्य यथा ब्रह्माखप्रयोगः क्रियते तथा मानभङ्गार्य नानाविधोपायानां वेयर्थः सति श्रीकृष्णोनापि सङ्कतमुरलीवादनं क्रियते, सरलीनादश्रवणमात्रेण (ro) सा विगतमाना प्रसन्ना बभूवेत्याह-नैति । वंश्याः करं कलमासादा यमनियमासनाय शानयोगस्य प्रथमो यमस्तस्यानु पश्चाजनिरुत्पत्तिर्यस्य स नियमस्तस्य भङ्गतः, तथा च श्रीलंष्णेन सह मया कदाऽपि सङ्गो न कर्तव्य इति यो नियमस्तस्य सरलौश्रवणेन भङ्गान्मानेन चश्चलं कस्या मनो विशदता न याति, अपि तु सर्वासामेव । पुमस्तस्यैव शोकस्यार्थान्तरमाह-यमानुजनियसना पुण्यनदी तस्य भङ्गतस्तरङ्गाज्जातो यौ नवीन: शीकर: जलकणस्तमासाद्य मानेनाभिमाननाद गर्वन दोघेण परिप्लवं कस्य मन: अन विशदतां याति, अपि तु सबंधामेव, यमुनाजलस्पर्शस्य सर्वदोषनाशकत्वप्रसिद्धेरिति भावः। दिना विभागेन भेदसंस्था प्रकाशलता सूचिताऽपि न विस्तरतो दर्शिता, सा च मनोरमैः पोरिह निबढा। यमकमित्यावृत्तस्याशस्य पूर्वत: मौसादृश्यादाकारतो संहत्या नियमनादा नियक्ता संज्ञा, इयमेव शैली प्राचीनानां शास्त्र कृतां यत्ते संजिनां संज्ञानिवक्तार्थ सहकारिगुणान्तराणि प्रकटयन्ति । सा च सुस्पदं दर्शिताऽचार्य्यदण्डिना गुणालद्वारादिविवेचनप्रस्तावे। यथा वेति-'कानन मित्यादि सोक आदिमकिरणे ईषभिन्नतया पठित इत्वतों यथा चेति प्रतीकेन नतनतरस्यावतारः। पादनमित्यादि-आईत्तिरित्यादि-एषां वक्ष्यमाणानाथ भरत-भामह-दहि गटोभटादिकतग्रन्थेषु लक्ष्यभेदादाचायथं सुख-गर्भ वृत्ति-पुष्प-वृन्त
(10) "श्रीकचेनापि वादितसतमुरखोपमावणे त्वयः पाठो मुद्रितपस्ती।