SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ २६० अलङ्कारकौस्तुभः | (११) (22) (3) (5) (१५) (१४) (१३) केश नाकेशि नाथेन कामिना ऽकामि नादरः । (e) (२) (६) (५) (३) [४) (१०) (१) कामिना काऽमि ना वा श्रीः केशिना केशिनाशिना ॥ ३३ (2) (१) (३) (११) (१०) (१२) (१२) त्यावर त्या विद्वता नवीनै-रत्यावि रत्यावि मनोजरागैः । (४) (५) (१४) (१५) (१६) (६) (७) (८) (2) रासे ऽचरा ऽसेचनकै-विलासै रामे च रामे चतुरा मृगाक्षी ( ग ) ॥ ३३ एवमष्टादश । केशिनाशिना श्रीकृणोन का श्रीर्ना व्यामि न प्रापि ग्रपि तु सर्वैवेत्यर्थः । " श्रम गतौ” " मा नो ना प्रतिषेधे” । कामिना अभिलाघवता केशिना प्रकृष्टकेपशेन को ब्रह्मा तस्येश्वरेण वा. केशिकस्य जलस्येट ईश्वरो वरुणस्तस्मिन् । तथा नाकेशि इन्द्रे च व्यादरो न व्यकामि न चक्र इत्यर्थः । कुतः १ नाथेन सर्वेश्वरेण कं सुखम् ग्रमितुं प्राप्तुं शीलं यस्य तेम पूर्णसुखेनेत्यर्थः।_ म्हगःची विलासैः कर्त्तृभिरासे, अल दीप्तप्राधानयो:, व्यादधे इत्यर्थः । कोट्टशैः ? आसेचनकैः 'तदासेचनकं टप्तेर्नात्यन्तो यस्य दर्शनात् । सा कीदृशी ? रासेऽचराऽचच्चला रासे रखसमूहे च चतुरा । व्यविरत्या विरतिरक्षितया प्रीत्या विशेषेण वृता । तथैव अत्याविरतिप्रकट ं यथा स्यात्तथा नवौने: मनोजरागैः कर्त्तृभिरत्यावि व्यतिशयेन रहते 1 तस्यादिमतया निवेशश्च दडिदर्शितालङ्कारचक्र स्वभावोक्तेर्योग इव निर्बन्धान्तां कामपि व्यवस्था सद्भावयतीति तु पच्चान्तरे चिन्तनीयम् । भरतीयेऽस्यालङ्कारस्य काच्चीयमकाट्यो दश भेदाः दर्शिताः भामहग्रन्थे पञ्च भेदाश्चक्रवालादयो गृहीता, भट्टिकाये तथा काथादर्शदर्शिते चक्र े च भूयानस्य विस्तरः, वाग्भटादार्वाचोनग्रन्थेषु विस्तृततरा विभागाच दर्शिताः । ते सर्वे याकरत एव ग्राह्याः । ora कौस्तुभे तु प्रकाशलता कृतोद्देशानां लक्ष्यलक्षणयवस्थाऽनुस्मृतिः, परं ललितप्रायरचना निपुणानां तदानीन्तनगौड़ीयकविचूड़ामोनामादर्शनात्र श्लोका नानुपभोग्या इति महत् गौरवं ग्रन्थकृतः । 'व्यपेतव्यपेतात्मा'-' ऽदिचितभेदवतोऽस्यात्वापि परामर्श: व्यव्यवधानेन व्यवधानेन च दैविध्शेन स्वरव्यञ्जन संहतेरुच्चारयातृ - यथा लक्ष्य ेषु । एवमपि यमकश्च वचित्रेषु बवयोर्डलयोन भिदि 'व्यभियुक्त समयः खोकरणीयः । यमकगता दोषा: 'यमकच्च विधातव्यं न कदाचिदपि विपादित्यादयोऽग्रे दधिष्यन्ते । 'समाहृति'रिति पाठे समाहारः संहतिरित्यर्थः । अर्थगतभेदवतामितिक्कचिदेकस्यानर्थकत्वं, कचिटुभयोयरप्यनर्थकत्वं कचिदुभयोरपि सार्थकत्वमिति यथायथं लक्ष्यम् । ara बहुवचनमविवचितं दयोरप्यावृत्तौ यसकाङ्गीकारात् । चिलिचतुः खण्डे त्या 9
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy