SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ - सप्तमः किरणः। २५ दृशोरगोचरेणैव हरिक्षा हरिणाधि ! ते। कपोलभित्तिर्मानभहरिणा हरिणावतिः ॥ २८ अगोचर सति हरी दहत्येष मनो मम । मदनी मदनोदेनामदनो मदनोजसा ॥ ३० सदासदासोनिकरैः परिच्छदैः सदा सदानन्दविलासविग्रहः । सदाऽस (ग)दाक्षिण्य कपाऽदिभिगुणे : सदासदारो विललास माधवः ।। दृशोरगोचरेसेंव खता हरिणा श्रीकृष्णेन तव कपोलभित्ति: हरिणाकृति: पाण्डविरभूत् । कोशेन ? मान एव इभो हस्ती तस्य हरिणा सिंहेन। मदनो मनो दहति । केन ? मदनोदेन मत्तताखण्डनेन। कौश: १ मदनोजसा ममावल्येन मदनोऽर्षणः, मदि हर्ष । (७) परिच्छदैः सह मदा मन्नानन्दमयो विलासो विग्रहश्च यस्य स माधवः। दा दानम्, यासो दीप्तिः, दाक्षिण्यश्च तदादिभिर्गुण: सन्नास उपवेशो येषान्ते दारा वस्य सः। बातमेव । अत्यनुप्रासस्य निरूकानुशासनिकसवर्णत्वमययञ्जननिष्ठत्वखरूपस्य, दशा दग्धं मनसिलं जौवयन्ति दृशव या' इत्यादिलक्ष्येघु स्फुटस्य, अन्त्ययोज्यावर्तितया ख्यातस्यान्यानुप्रासस्य ‘मा जहौहि धनागमलपणां कुरु तनुबुद्धे मनसि विटणा'मित्यादि-बहुप्रसिद्धलक्वेवाविर्भवतो यथा नात्र ग्रन्थे गणनं, तथा प्रतिदेशं मिनस्य कार्णटो-कौन्तलीत्यादिमाम्बा लक्षितस्य कडाभरणकृता कृतोद्देशस्य हादश विधस्यापि न सूचनमित्यप्यविरूतो मार्गः, यत एषां दिग्दर्शनम्यायेन विन्यास एव साधीयान् । नाव्यशास्त्रशता पुनमकस्यैवैकस्य शब्दालकारतया गणनं कृतं, तथाऽलङ्कारिकसम्प्रदायसिहस्यैव यमकस्य तत्र लक्ष्यलक्षवानि । अनुप्रासस्य तत्र कथं न ग्रहणमिति तु सम्यग्विमर्शनौयम्। 'एतद्दशविधं ज्ञेयं यमकं नाटका अयम्' (१९६२) इत्यभिधानन्तन, परं नाटकाश्रयस्यालङ्कारवातस्य गणनायर्या शब्दालधारकऽनुप्रासस्यैव ग्रहणपरो निबन्धो वरीयानिव प्रतिभाति। इदानी परिचितेघु नाटकेनुप्रासस्यैव प्रसारो दृश्यते, यमकन्तु तत्र विरलविरलमेव। रामायणादिप्राचीनतमरचनादि. म्बप्येवम् । एवं स्थिते प्राचां यमकपदेनानुप्रासस्यापि ग्रहणं, व्योमध्ये यमके चाव्यादरप्रसङ्गः न सशकः प्रतिपादयितुमिति बहवः। 'नानाकारण कान्तराराधितमनोभवा। विविक्तन विलासेन ततक्ष हृदयं नृणामित्यादौ खरैकश्मनाऽवृत्तावपि केघाश्चित् यमकत्वकथवः मेतत्पक्षेऽनुकूलं यमकतोऽनुप्रासस्योगवे विश्वासकारिताबीजमपौति बोअम्। अन तावत् . प्राचा भामधेन तो भरतीय नाव्यशास्त्रनिहिशेऽलवारचतुष्कनुप्रायस्य प्रयतया योगः ७) "दासदामोनिकरैः सह वर्तमान अवधिकोऽमोऽस्याये (ख) पुखक एवोपखभ्यते ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy