________________
२५०
.. अलकारकोस्तुभः । . पादर्ज नवधा यमकं दर्शितम् (ग)-अथ पादभागजानि दर्शयन्ते।
कलह कलहंसानां कलह क-ल-हंसकाः । अभ्यस्यन्तीव गोपीनां चरणाम्भोजवासिनः ॥ २५ मधुरा मधुराकाया रजनी सा यदाऽजनि । मधु-राम-धुरा कासां तदा नासीचीः पुरः ॥ २६ साध्वसाध्वन्यदत्ताधि, गुरूणामपि सविधौ । कृष्ण वीक्ष्योतमका साऽसीत् साध्वसाध्वविचारतः ॥ २७ काञ्चीदानो रवस्तस्या रणतोऽरणतोऽतनोः ।
रण-तोरणतो भूरित्रिणः कृष्णमनोऽहरत् ॥ ३८ गोपीनां कलहंसका: के सुखं लान्तौति तथाभूता इसका: पादकटकाः कलहंसानां कादम्बकानां कल हमभ्यस्यन्तीव ; ते यथा परस्परं कल हायन्ते तथा कलहायन्ते इव । कोटशम् ? कलमयक्तमधुरध्वनि जिहोते प्राप्नोतीति तथा, तत् हन्तीति वा तारमित्यर्थः । हरेरणे कास पौयमानमधुभी रामधुरा रमणातिशयो नासीत्। साध्वसाध्वनि साध्वसपथे न कदाऽपि दत्तावको यया मा गुरूणामप्यग्र उत्सुका आसीत् । काञ्चौदाम्नःकथम्भ तस्य । अरगतो गमनावो रणतः शब्दायमानस्यातनोः कन्दर्पस्य रणसम्बन्धिन तोरगाहन्धनमालायाः सकाशादपि भूयसी श्रीर्यस्य तस्य । नमुसकाइखो नुमागमश्च ।
माधकाये तदनुसारिणि नातिप्रसिद्धे गड्डलिकाप्रवाहपतिते सगंबन्धकायकदम्बके, यमकमावाहतीविते कीचकवध हरिप्रबोध-नलोदयादानेककाय विशेधेऽस्य स्फुरणन्तु न तथा सहृदयहृदयहारि। नेतचित्रं यदस्य इत जहमा चीनकविसमयमये नये कायान्तगड़भूततया तुच्छत्वमयसिद्धान्तः । तथा सति न तावदस्य परमार्थतो माधुर्य्ययनकत्वमपाक्रियते-परं न निखिलं माधुय्य शब्दाश्रयमेव प्रशस्यमित्यररीकारः। नाप्यनेन सकलजनसंवेद्यः सदर्थसमाभिः शब्दमाघाखादो वाऽपलप्यते यमाश्रित्य प्रतीच्यसाहित्यभेदेष Onomatopeic poetry इति कायभेदपरिगणनं यसपलक्ष्य च तत्रत्यसमालोचकानां समय:-'Tis not enough no harshness gives offence The sound must seem an echo to the sense'. प्राचीनार्यसाहित्ये चास्य वैशिष्टयस्य 'स्वचरणविनिविटेपुरैनकीनां झणिति रणितमासीत्तत्र चित्रं कलचे त्यादिकोमलबन्धे पदो, 'एते ते कुहरेषु गहरनददः गोदावरोवारय इत्यादिकठोरजिष्टायां भवभूतिवर्ण नायां, “पञ्चद्भुनभ्रमित चांगदा. ऽभिधाते'त्यादि वेण्यां साटोपोक्तौ च प्रकाशः। परमेषामनुप्रासतया ग्राणं सम्प्रदाय. सम्मतमित्यविरुद्धम-अनुप्रासभेदाच वावः प्रतियुगं प्रत्यालङ्कारिकवयं भिना इति