________________
सप्तमः किरणः ।
काननं जयति यत्र सदा सत् का न नन्दति यदेत्य मुखत्रीः ।
का न नन्दतनयस्य मनोज्ञा काऽननन्धयति वा न हि तस्य (ग) ॥ २१ यथा वा----(ग) नवपयोधरकान्त ! विरम्यतां न वप योधरसं हृदि मान्मयम् ।
नवपयोधरकान्त ! स वै भवानवप योऽधरपः प्रतियोषिताम् ॥ २२ कामन्दधाना हृदयेऽनुरागं स्मरालसाङ्गी विदुनोति बाला। स्परालसाजीकुरु ता मुकुन्द ! का मन्दधाना न भवेद विना त्वाम् ॥ २३ समस्तकल्याणगृणैकवारिधे ! समस्तवास्ते कतमस्त्रिलोक्याम् । नमामि, मे माधव ! सम्प्रसीद, न मामिमे द्यन्तु दुरन्ततापाः (8)॥ २४
हे नवपयोधरकान्त ! नवमेघश्याम मान्मथं योधरसं हृदि न वप नागेपयेत्यर्थः । भवपयोधरा कान्ता यस्य हे ताश ! नवा नवीनाः, तासांप ! प्राण शोषण ! पे ओवै शोषये, हे मज्जीवनशोधकेत्यर्थः। यत्वं मविपक्षरमणीनामधरं पिबसीति । कामं यथेष्टमनुरागं दधाना बाला। अतस्तां स्मराङ्गीकुरु च, हे अलस ! त्वां विना का मन्दधाना न भवेत् अपि तु संवैव। धानं धारणं, मन्दं धारणं यस्याः दुःस्थितेत्यर्थः। द्यन्त खहयन्तु। - (ग) तुल्यथु तिनिदाना माधुर्यसतिरनादिकालत: सर्वनैव मानवमनोवृत्तिं गदयतो . शोभाकारितयाऽलङ्कारमार्ग प्रकृष्टमुपस्थाप्यते-तत्र भाषास कासुचिचियोपधायकता. सखेन तस्या ऐकान्तिकतया स्वरतो वणतो वा खरवर्ण मिलितादधरादाऽविर्भावः, कासुचित् पुनरन्यथाऽपि स्वरवर्णसंहतिसादृश्येन तस्याः स्फुरणम्। पूर्वत्र क्रमगणनाऽर्थभेदादिचिन्ता च यभिचारिणी, इतरत्र क्रमो विभिन्नार्थवत्ता च सुखं लिङ्गम्। प्रथम स्तावदनुप्रासपदवाच्यः, दितीयो यमकमित्यन्वर्थ मभिधीयते। पूर्वत्र रमपुरिणााता भवितुमहति, अन्यत्र तु कटकल्पनाश्रयतया रसपरिपन्थित्वं बहुश एव जायते, यदाहु:'तत्तु ने कान्तमधुर मिति यमकान देशे पालङ्कारिकचूड़ामणय याचार्यदाहिना 'मानुपाया रखावहे'तीङ्गितेनास्यानुप्रासतो बहुशो लघत्वं निपुणं प्रतिपिपादयिष स्मन्थे-चपरेऽप्यर्वाचीना: खां विमतिसद्घोषयन्तो रखाहितकायतत्त्वाः 'प्रायेण यमके चिने रमपुटिन दृश्यते' इत्यादिमतवादेन । परमासीन कश्चन काल: यत्रास्य भूयानादरो निपुणकविकर्मतया काथाङ्गरूपेण खौकारश्च कविसमुदायसम्मतो नात:। कालिदासकते रघुवंशे भारविकाचे च काचिदवत्रिमेव शोभनरुपनीय दर्शवत्तौति सहृदयानासुपलब्धिरेव प्रमाणे-भट्टिकाये (8) इत अ “यथा वा-सदासदानन्दमयं वपुस्ते सदासदासौनिकर पुरञ्च ।
__महो महोद्दामरसस्तवायमही मही भूरि तव जय !॥' प्रत्यधिकः श्लोकः (ख) पुस्तकस्य तलभागे दर्शितः, मुद्रितपुरके चोपलभ्यते । टीका च तबल्या प्रथिममायोप्रलभ्यते।
३३