SearchBrowseAboutContactDonate
Page Preview
Page 302
Loading...
Download File
Download File
Page Text
________________ २५६ अलङ्कारकौस्तुभः । दिङ्मात्रमुदायिते सुरतरुरीष नतानां सुरतरुचिर्गोंपतरुणीनाम् । विभुवनजनकमनीयो()जयतादाभोरराजयुवराजः ॥ १५ सुरमार्थभूषित पदैब्रह्मादिभिरधिकभक्तिसनमः। सुरसार्थभूषितपदैः स्वः स्तुतः केशिहा जयति ॥ १६ मन्मथनमदन्तग्या केटिलोऽज्जनकालकूटाताः । प्रियसख ! कटानविशिावो मन्म यनमदं स राधया ससृजे ॥ १७ जयति व्रजपतितनयो नमदनमत्तल्यकारुण्यः । न मदन ! मतुल्य हता काऽपि विना येन मान्तुदसि ॥ १८ राधा सुकुमारतनुर्मदनवधानादुपैथति ग्लानिम् । बहोऽयमञ्चलिस्ते मदन ! वधार्थ न तां वितुदेः ॥ १८ वजपतिनन्दन ! नन्दय नन्दय वृषभानुनन्दिनीहृदयम् । मदनमदोज्ज्वलमतुलं मदनमदोजःप्रसादमाधुर्य्यम् ॥ २० नताना भक्तानां सुरतरुः कल्पवृक्षः गोपरमणीनां सरते रुचिर्यतस्तथाभूतः। सुराग मार्थ: सुरसमूहस्तेन भूषितं पदं येषान्तेलवेदिभिः सरसो योऽर्थस्तेन भूषितानि पदागि येषु ते: स्तवैः स्तुत: श्रीकृष्णो मन्मथेनामिलाघेण नमननमन्तरं यस्यास्तया राधया मन्मथने मदो गर्यो यतस्तद्यथा स्यात्तथा स कटाक्षरूपो बाण: समजे। नमति नबनमत्यनने तुल्यं कारण्यं यस्य सः, यहा नमति ननेऽनमत सुईतुल्यमेकरसं कारण्यं यस्य सः। हता वु:खिता। 'नन्दय नन्दये ति वीमा । मदनमत्ततयोज्ज्वलं मदेन गवण नमन्ति भावाधिक्याजमान्योन:प्रसादमाधुर्याणि यत्र तहदयम् । अोजो बलम् । सदासदत्तमानं नित्यमित्यर्थः। पति-लाटाण्यप्रदेश (यस्य गुज्राट् इत्याधुनिकी संज्ञा) प्रचलितमनुप्रासक्रमसपलक्षातत्। स तु कोमलात्मा पदपदांशावयवभेदेन बहुधा भिन्नश्चेत्याकरे दृश्यः। तस्य शिथिलेति निरुक्तेन सहाभेदकथनं न सर्वजनसम्मतम्। 'वेदग्धी 'वैदुधो भयवापि भावलक्षणस्य व्यनः स्त्रियां प्रयोगः यकारस्यानुहेशश्च सामग्रीचातुरीत्यादिवत्, व्यनः पित्करणाङ्गीकारे बहुलमिति वामनः । भिन्न भिन्नति- इयमेव लाटानुप्रासाद्यमकस्य झिदा। वसन्तपूर्णिमाया इत्यादि भिन्न भिन्न एवार्थः। एवमन्यत्रापि। अतो नेघ लाटानुप्रासः। प्रकृतोदाहरणे 'मधुरा' इत्यस्य ललितात्मिका 'मधुरकाया' इत्यस्य वसन्तपूर्णिमाया इत्यर्थः । लाटानुप्रासे तात्पर्य्यमात्रभेद: यमकेऽभिधागतार्थभेदोऽपि, एवं टीकावदुक्ति: 'अतोऽत्रे'त्यादि न हृद्या, यमकस्यानुप्रासापवादत्वेन विधानसामर्थ्यात् । (6) 'जयति अनराजयुवराज' इति पाठः (ज) पुस्तके ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy