________________
अलधारकौस्तुभः । तथा
अद्यालोकि धनप्रभः सखि ! मया कश्चिबिहारक्रमे लोलत्केशरमालिकाविलुलितग्रोवो हरिः कानने । यः सद्यस्तनकुम्भिकुम्भनिकरक्षोदे नख_शिभि
मुतीधैधवलौकरोति यमुनातीरे निकुञस्थलोः (च) ॥ ७ प्रधानकार्यशब्दानामनेकसंसर्गस्य व्यञ्जकता। .
अधुना काय उदाहरणमाह-योति। हे सखि ! अद्य कानने विहारक्रमे गमनपरिपाया कश्चिद्धरिः सिंहो मयालोकि। कोडशः ? घना निविड़ा प्रभा यस्य तथाभतः। पुनः कीदृशः? बोलन्ती चाचल्ययुक्ता या केशराणां स्कन्धस्थितरोमविशेषाणां मालिका श्रेणी, तया विलुलिता मर्दिता अर्थात् तया विशिष्टा ग्रीवा यस्य सः। य: सिंह: कम्भिकुम्भनिकरा इस्तिकुम्भसम्हानां सास्तने तत्क्षणोत्पन्ने क्षोदे नखकरणकविदारे सति चोदसमये नखे: करण शिभिरध:पतितर्मक्तासमूहनिकुञ्जस्थलीर्धवलीकरोति । पचे कानने सुन्दावने विहारक्रमे प्रेयसीभिः सह विहारपरिपाच्यां स्थितो हरि: श्रीकृष्णो मयालोकि। कीदृशः १ घनस्य मेघस्येव प्रभा यस्य सः। पुनश्च लोलन्ती या केशगण मागकेशराणां माला तया विलुलिता ग्रीवा यस्य सः। यः श्रीकृष्याः सदास्तत्क्षये सनरूपा हस्तिम्भसमूहाना नखाघातेन क्षोदे सति तत्ममये हारतोटनानखभंशिभिमुक्तासमूहेर्यसनाकजस्थलोधवलीकरोति । अत्र विशेषणीभूतानां 'घन'विहार केशरपदादीनामनेकार्थसम्बन्धन विशेषस्य नानार्थ हरि'पदस्याप्यर्थयमात्रवोधकत्वं, न विन्द्रादिबोधकत्वमिति शेयम्।
(घ) “प्रथैः पदैः पिशुनयेच्च रहस्यवस्तु' इति कामकलायां विदग्धविधानात्तदनुरूप. स्थले नम्मनिपुणप्रगल्भनारीवचनरचने सिन्ननेकार्थशब्दप्रयोगेनेठार्थान्तरसिद्धिः। वनविहारिणोहि श्रीलधास्यैवरूपेण वर्णनमन्यत्रापि प्रसिहं यथा गीतगोविन्दे (८६) 'भ्रमति भवानवलाकवलाय वनेषु' इत्यादि। अत्र यदापि “नानार्थ'हरि'पदस्याप्यर्थदयमान. वोधकत्व"मिति टीकाक्ता मूलतात्पर्यनिर्नयासक्तं, तथापि न तेन प्रस्तुतो मूललदाशयो. ऽभिव्यक्त इति मन्यामहै। वस्तुतस्तु 'दुर्गालवितविग्रहो मनसिजम्' (साहित्यदर्पणे श्य-परिच्छेदे ) इत्यादि भोकवदनाप्यभिधामूला यञ्जना वरीवत्तीत्येदर्थमेवेहोपन्यासः । प्रकरणेनाभिधया 'हरि'पदस्य सिंहरूपेऽर्थ नियन्त्रिते यजनयैव वधारूपोऽर्थो वोध्यते। अब च स हरिः हरिः सिंह इवेति च योन्यते।