SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ हितीयकिरणः । . चित्रभानुर्विभातौति दिनेऽकी निशि पावकः ;-कालः । शास्त्रे भागवतं भागवतः स्याद् भगवन्नने ;-व्यतिः । एवभिधालक्षणयोरनवसरत्वात् संयोगादेव व्यनकता। रहितष्क वृक्षस्य, तस्य कृष्णगुणामोदिपदार्थत्वाभावात् । कमप्यादरणीयं पुरुष प्रति केनाप्युक्तम्-'देवो जानाति मे मन' इति, अत्र प्रकरणवशा'देव'शब्दो यमदर्थक एव, न तु 'राजा भट्टारको देव' इत्यभिधानात् राजवोधकः । पाबकोऽमिः। यक्तिरिति-यतिशब्देनाम नपुंसकादिलिङ्गमेव वोध्यम्-तथाहि नपुंसकलिङ्गत्वे भागवतं शाखं, लिङ्गन्धे भागवतो बैधाव इत्यर्थः। एष्विति-विध'शब्दस्य नानार्थ त्वेन कृष्णचन्द्रयोरुभयोवोधकत्वात् कौस्तुभसंयोगरूपयञ्जकपदसान्निध्यायञ्जनात्तव श्रीक्षा मानवोधकत्वमिति क्षेयम् । एवमन्थन। युदासप्रयासः। तत एवेयं 'एतन्मते' इत्यादौ दर्शिता वेदग्धी । न चान्विताभिधानपक्ष एवालकारिकसम्मत इत्येतावता मन्तय इत्यलमभिचाना मान्यानो याख्यानोलो कटाक्षनिक्षेपेण । 'यतुपरः शब्दः स शब्दार्थ इति न्याय आश्रीयते चेत्, तदा नानार्थशब्दस्यले यमनात्तिसमाश्रयणस्य न किमपि प्रयोजनम् । नन्वन तात्पर्यशब्दस्यान्तरे प्रयोग रति, तेम प्रस्तुते न कापि वाधा-इति तु न साधीयान् कल्पः; तथात्वे दर्पणकदुक्तेरपुरखनं छत्वा ब्रूम:-'किमिदं तत्परत्वं नाम ? तदर्थत्वं वा, तात्पर्यवृत्ताा तबोधकत्वं वा? आये न विवादः, व्यगात्वेऽपि तदर्थतानपाया' दित्यादि (५म परिच्छेदे )। 'न सोऽस्ति प्रत्ययो लोके यः शब्दामुगमाइते। अनुविद्वमिव चानं सर्व शब्देन भासते ॥' इति हरिकारिकात: शब्दादेव यया कयापि दिशा विशेषस्मतिहेतु: पर्यवसेयः। 'इमा दिश' इति दिग्दर्शनमेतत् । तेग 'एतावमानस्तनी' इत्यादौ हलादिचेष्टातः सनादीनां कमलकोरकायाकारत्वं, 'इत: स देवः प्राप्ती रित्यादौ 'इत' इत्यनेन 'मत्त' इत्यपदेशादिष लभ्यते। एतच सर्वमभियुक्तनि शादेव भवति-तमापि यक्तिविशेषतारतम्येनार्थवोधप्रबालीभेदः, यदाहुः _ 'यत्नेनानुमितोऽप्यर्थः कशलेरनुमाभिः । अभियुक्ततरैरन्यैरन्धलेवोपपद्यते ॥' इति 'संयोगो विप्रयाग'चेत्यादि वाक्यपदीयकारिकायां खराणामपि विशेषमतिहेतुत्वं खोलवम्। अन तु 'कायमार्ग खरो न गण्यते' बालद्वारिकसम्प्रदायपरियहीतामायान तेषां परिगवनं बतम।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy