________________
५८
अलङ्कारकौस्तुभः |
राधामाधवयोः क्रीड़ा मधुमाधवयोर्दिने ; - सहचारिता । कृष्णस्य मुनिवयंत्रस्य ; - अनाशब्दमा साविधाम । व्रजेऽसौ परमेश्वरः -प्रमौ श्रीनन्दः ब्रजे राजेतार्थ : - देशः ।
――
मधुना कोकिलो मन्तः प्रमत्ता मधुना बधू: ; - सामर्थप्रमोचितौ च । उत्पद्यं हृदये तस्या: पौड़को मकरध्वज: ; -लिङ्गम् ।
कामत्वे पीड़कत्वमेव लिङ्गम् ।
स्थाणः कृष्णगुणामोदी - अर्थः ।
-
देवो जानाति मे मनः ;- - अत्र प्रकरणवशाद्युभदि ।
कौस्तुभम्य योगाभावादियोगोऽप्यसम्भव:, 'नासंयुक्तम्य वियोग' इति नियमादिति भावः । 'रामार्जुनी युध्यत' इत्यव परशुरामसहस्रार्जुनयोरेव वोधः नतु दशरथपुत्रपाण्डुपुनयो:, शास्त्रे तयोविवादशश्रवणात् । एवं कर्णार्जुनावित्यत्र न सहमानस्य बोधः, किन्तु पाण्डवस्यैव । 'राधामाधवयो ं रिति द्वितीय माधव शब्दोऽत्र बैशाखवाची, तत्सहकारेण मधुशब्द खेतवाची, नतु वमम्तवाची । कृष्णस्येति - 'मुनिवर्य' पदमन्निध्यात कृष्ण शब्दोऽल वेदव्यासबाची, नतु लग्यावाची । मधुनेति – बसन्तस्य कोकिलवधर्मत्ततोत्पादने सामर्थ्य मोचित्यच्च वर्त्तते, न तु ‘मधु’शब्दस्यार्थान्तररूपमदिरायाः । 'मकरध्वज' पदेनात कन्दर्पस्येव बोधो न तु समुद्रस्य, तस्य हृक्ष्ये पीड़ाजनकत्वाभावात् । 'स्थाय' शब्देन महादेवस्यैव वोधो, न तु शाखा पल्लवादि
कल्पना नास्ति, तम्मतमाश्रित्य टीकाल वैदभिहितमिति चेदोमिति ब्रूमः । एवमेव तेषां भट्टानां मतम् -
"शब्दष्टाभिधेयांच प्रत्यक्षेबात पश्यति । श्रोतु प्रतिपन्नत्वमनुमानेन चेष्टया ॥ अन्यथानुपपत्तप्रा तु वोधेच्छक्तिं दयात्मिकाम् । कार्थापत्तप्राववोधेत सम्बन्ध विप्रमाणकम् ॥"
इति प्रतिपादितया सरण्या 'अन्वयव्यतिरेकाभ्यां प्रवृत्तिनिवृत्तिकारि वाक्यमेव प्रयोगयोग्य' मिति वाक्यस्थितानामेव पदानामन्वितैः पदार्थैरन्वितानामेव सती गृह्यते इति विशिष्टा एव पदार्था वाक्यार्थः, नतु पदैरभिधया प्रतिपादितानामर्थानामाकाङ्गायोग्यताविमानो विशिष्टः सम्बन्धरूपोऽर्थोऽपदार्थोऽपि तात्पय्याययातिरिक्तया वृत्ता खोकतो वाक्यार्थो वाक्यप्रतिपाद्यो भवतीति । वस्तुतस्तु संयोगादीनां पदार्थनियन्त्रये नियामकत्वमङ्गीकृत्य तत एव साचात् (न वृत्तान्त र कल्पना गौरवेण ) पदघटितवाक्यार्थवोघो जायतामिनि पञ्चमनेकाभियुक्तसम्मतं मनसि निधायापाततष्टीकालता कृतस्वात्पर्य्यायवृत्तान्तर