________________
द्वितीय करण: : ।
नानार्थनाञ्च भेदकाः ।
संयोगाद्याः—
३१ का
नानार्थानां शब्दानां नियमं प्रति संयोगादय एव भेदका निर्धारका भवन्ति । आदिशब्देन वियोगादयश्च ।
तथाहि
संयोग वियोग विरोधः सहचारिता । सान्निधामन्यशब्दस्य देशः सामर्थ प्रमोचितौ । लिङ्गमर्थ: प्रकरण कालो बाक्तिरिमा दिशः ॥ ३१
-
क्रमेणोदाहरणानि यथा -
कौस्तुभो भाति बिधुः शेते विधुरकौस्तुभ : ; - संयोगवियोगी । रामार्जुनी तथा कर्णार्जुनौ सह नियुधात : (स) ; — विरोधः ।
(क) का
लक्ष्यस्येति–‘भणितो वल्लवपतिने' त्यादौ पिवति वधूः श्रवयपुटकेने 'त्य सादर अवयं लक्ष्यार्थः, तेन लक्ष्यार्थेन व्यञ्जनावृत्त्या 'स्वगृहशून्यत्व' इत्यादि यङ्गप्रार्थी शेयः ।
इध इति-इह वृन्दावनमध्ये निःशङ्कनिषुप्त मयूर म्टगनिकरः । व्यतिमात्र भुक्तसमो रमणीयो यासुनः कुञ्जः ॥ तेन व्यङ्गप्रार्थेन 'समुचित' मित्यादि व्यङ्गप्राथन्तरं बोध्यम् ।
ननु नानार्थ' बिधु' प्रभ्टतिशब्दानां कदाचित् कृष्णादिवाचकता, कदाचिच्चन्द्रादिवाचकत्वं, ara नियामकाभावः - नापि शक्तिलचणादीनां कस्या अपि नियामकता सम्भवतीत्यतो ववन्तरस्य संयोगवियोगादिरेवान नियामक इत्याह- नानाधीनाश्चेति । एतन्मते तात्पय्र्यस्य वृत्तित्वाभावेन तज्ज्ञानस्य कारणता नास्ति (ह) । नानार्थस्थले व्यञ्जकपदसमभिव्याहारेण यञ्जनव निर्वाह इति ज्ञेयम् । नियमं प्रतीति- 'सौस्तुभो भाति विधुरित्यम ‘विधु’शब्दार्थस्य श्रीकृष्णास्यैब बोधो, नतु 'चन्द्रस्यैवादृश नियमं प्रतीत्यर्थः । दिशो दिग्दर्शनमात्रम् । 'शेते' इति कौस्तुभवियुक्तो विधुः शेत इत्यवापि कृष्णस्यैव वोधो, नतु चन्द्रस्य ; चन्द्र
(ख) 'नियुध्यत' इत्यत प्रयोगः 'युध्यती 'ति प्रयोगवदन्यथा समाधेयः । तथाचाहुः सिद्धान्तकौमुदीकाराः - 'कथं युध्यतीति ? युधमिच्छतीति कयच् । अथवा चान्द्रादिमतेनान परस्मैपदोपपत्ति: - ' चान्द्रादयस्तु मन्यन्ते सर्व्वस्मादुभयं पदम्' इति न्यायसुधाद्यदुक्तः ।
(इ) 'वात्पर्य्यायां वृत्तिमाहुः पदार्थान्वयवोधने' इत्यभिहितान्वयवादिभिरङ्गीकृता तात्पर्य्यवृत्तिः वाक्यार्थ रूपमा पदार्थान्वयस्य वोधिका, नातः प्रकृतस्थले तस्या अवकाशः । 'नापदार्थो वाक्यार्थ' इत्यभिदधतामन्विताभिधानवादिनां मते तु तात्पर्यारत्तान्तर