SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ ५६ अलङ्कारकौस्तुभः । - अत्र निश्चिन्ताहं यमुनानानच्छलेन तत्तटे खेलन्तं कृणमवलोक्य तत्रैव वित्रमणं करोमीति वाच्यार्थेनैव व्यज्यते । लक्ष्यस्य यथा- . 'भणिो वलप्रवदणा' इत्यादौ 'पिपइ वह मवणपुडएण' इत्यत्र श्वश्रूक्तपतिप्रवाससादराकर्णनं लक्ष्यम्, तेन स्वग्रहशून्यत्वे सति कृष्णोऽत्राभिसायं इति व्यङ्ग्यम् । व्ययस्य यथा इध वंदावणमझे गोसंकणिसुत्तमोरमणिभरो। अलिमत्तभुत्तकुसुमो रमणिनो जामुणो कंजो ॥ ६ अत्र निर्जनत्व व्यङ्ग्य, तेन समुचितमिदमेव सङ्केतस्थानं, हे सखि ! तदत्रैव कृष्णाः सङ्गमनीय इति व्ययान्तरम्। प्रतिविम्बितं तमाम् ॥ हे मनस्विनि मानिनि। नखरा इति पदेन नखरेव व प्रतिविम्वितं न बम्बाङ्गेध। इदन्त्वन्याङ्गानामावरण एवं सम्भवतीत्याह-मानेनावतसर्लाङ्गत्वमिति । अन्यथा नयनस्सामीलने प्रणामार्थ चरणोपान्तगतस्य कृषास्य दर्शनेन सद्यः श्रीकृष्णस्य सम्मखम्थितावहिष्णुतोपपत्तेः, अमहियाता म्यादित्यर्थः। तथा च श्रीकृष्णस्य प्रणामोदयममालक्ष्येव तत उत्यायान्यन गमनं प्रसज्जेतति भावः। कृषणस्य चेतिविनयवशाच्चरणनिकट प्राप्तस्यापि कृष्णस्य मानभङ्गं विना चरणस्पाक्षमत्वं 'प्रतिविम्बितमालिङ्गन्ती'त्यनेन ध्वनितम्। मानक्षये बाग्रहत्वं आग्रहेण मह वर्तमानत्वम् । अर्थ इति-तथा च यथा पदस्य यञ्जनावृत्तिरुक्ता तथा पदजन्यार्थस्यापि, एवं वाय. लक्ष्ययनमार्थानां यञ्जनात्तिः सम्भवतीत्यर्थः। नन्वर्थोऽपीत्येकवचनं न सम्भवतीत्यत ग्राहजात्यपेक्षयेति। वस्तुतस्तु वय एवार्था इति बहुवचनमेव । अज्ज इनि-याय ! सहकरणीयं सर्च नि हितमेव । इदानों श्रमपामनाथ यमुनायां स्नान मादिश्यताम् ॥ वाच्यार्थनैवेति-अत्र श्लोके पदस्य यञ्जनात्तेरभावा दव निश्चिन्ताह'मित्रादि व्यङ्ग्यार्थी वाच्यार्थस्यैव भवति, न तु पदस्थेत्यर्थः। सप्तविपतिर्मात्राणाम, अतः प्राकृतपैङ्गलोक्त 'गाह'च्छन्दश्चात् । गोतिरित्यपरैः कता संज्ञास्य। एवमपोतरत्र प्राकृतभाषानिवद्वजातिघु मानागणनायां लघुगुरुभावविधये विशेषनियमादिरवधेयः । अनुरूपोऽयोंऽवस्थाविन्यासश्च–'धोरसमोरे यमुनातीरे चरति वने वनमालो ति 'हरिरिह मुग्धवधनिकरे विलासिनि विलसति केलिपरे' इति च श्रीमनयदेवगोखामि। चरणाः। अतएव गोपवालाया यमुनासमाश्रये तात्पर्य्यम् ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy