________________
हितोकिरण: अर्थोऽपि व्यञ्जको जेयः (ग)-३० का ___ अर्थ इति जाव्यपेक्षया । वाच्यलक्ष्यव्यङ्गयास्त्रय एवार्था ग्राह्यन्ते । क्रमणोदाहरणानि
प्रज्जे घरकरणिज्नं सव्वं णिब्बाहिद नेव्व ।
एणिहं समसमणात्य जउगाई सिणाणमादिमसु (ष) ॥ ५ विषयकाभिलाघवत्त्वरूपहेतुस्तादृशंसाध्यं प्रति नैकान्तिको नावाभिचारी। वाभिचारमेव स्पष्टयति-तदिति। कस्याश्चित् श्रीकृष्णाभिमारे आकाङ्गाया अभावेऽपि पतिं प्रति घादेव परिप्रवासेऽभिलाषसम्भवात्। ननु गोपीनां प्रकरणवशाखेतों कृष्णानुरागित्वं विशेषणं देयं, अतोऽन्यस्त्रियान्तदभावादेव म वाभिचार इत्याह-प्रकरणेति । पूर्ववदितिहेतुघटकस्य कृष्णानुरागित्वपतिप्रवाससाभिलाघत्वादे नार्थं पुनरप्यनुमानान्तरखौकारण पूर्ववत् प्रसाध्याङ्गत्वरूपदोषापत्तिरित्यर्थ::। वाजनाहत्तरखोकारमते पुनरपि दोषा. न्तरमाह-किक्षेति। मानिनीं श्रीराधिका प्रति श्रीकृष्णपक्षपातिनी काचित् सखयाहहिप इति । वृदय मेव अनछ मनस्विनि ! न पुनस्तेऽङ्गम्। प्रालिङ्गन्ति पदाना नखरा:
इति वकोयप्रतिज्ञायाः स्थापने प्रयासस्तन कृतः। स च न सफल: समजनीति निपुणवेदिनां मतं, यदाह तट्टीकाकृत प्रकृतग्रन्थयाख्यानावसरे-'यथामे रोचते विश्व तटेदं परिवर्तते' इति न्यायेनानातिप्रोतया ग्रन्थकारो निजायतां पदार्थावस्था कत्तुमार' इति, 'तदेतदस्य विश्वमगणनीयं मन्यमानस्य स्वात्मन: सर्बोकर्षशालिताख्यापन मिति च (वयक्तिविवेके ४९ :)। विस्तरस्तु तत्रैव द्रश्वाः। दर्पणकता विश्वनाथेनापि स्वग्रन्थे (५म परिच्छेदे) सर्व समासेन समालोचितम्। प्रसिद्धेऽर्थेऽनुमितिपदस्य वावहारश्चेत्, तदा वद्याप्तियहाभावात् हेत्वाभासः। मूल क्षतिकारिण्यनुमानपरम्परानुवन्धिनी नितरामनवस्थापत्तिच। अतो वाञ्जनास्वीकारः सुतरामपरिहार्य इत्यालङ्कारिकमतस्थितिः ।
(शो 'एकस्य यजकत्वे तदन्यस्य सहकारिते'ति न्यायादर्थस्यापि शब्दस्येव वैविध्यमायाति । वस्तुतस्तु अर्थयञ्जनेव व्य अनायाश्चरमांशः, तस्मादेव कायस्य कावात्वं, यदवलम्बा प्रातः प्राहु:-कावास्यात्मा ध्वनिरिति'। 'प्रत्यक्षरे कामिमिथने तच्चेश्यानुमितरत्यादौ चाखादानुदयेन शब्दान्वयद्यतिरेकानुविधायित्वाच्छब्दोऽपि वऽनकत्वे निमित्तं, किन्तु पर्यायान्तरेणापि तदुपस्थितौ वाणाप्रतीते: शब्दस्याप्रधानतार्थस्य च प्राधान्यमिति तमखेन वापदेशः, 'प्राधान्येन वापदेशा भवन्तीति न्यायादिति कावाप्रकाशोगोते। तथाकन शब्दसखेनेव चमत्कारवोधोऽन्यत त्वर्थदारैवेति पृथगनयोयोतनसामग्रौ।
(घ) '-हि-बारा विंदुजुआ ए-यो-सुद्धा अ वम मिलिया वि लहू' इति पिङ्गलनागमतेगाव 'जउर्ण" इहान पक्ष मात्रा एव ग्रहीतवत्रा:. न घट्। तेनान उभयोरेवाहयो: