________________
अलङ्कारकौस्तुभः । प्रति नैकान्तिकः, तदन्यथापि तत्सम्भवात् । प्रकरणवशादिति चेत्, पूर्ववहोषापत्तिः ।
हिअ जेव्व अणच्छ माणसिणि ण उण दे अंगं ।
आलिंगति पाणं गहरा पडिविवि कण्हं ॥ ४ ॥ इत्यवास्याः पादनखरा इति मानेनावतसर्वाङ्गख निमीलितनयनत्वञ्च, अन्यथा चरणोपान्तगतस्य कृष्णस्य दर्शनासहिष्णुतोपपत्तेः। पश्चात् सखीवचसा ससम्भ्रमं पदसम्बरणञ्च, तदनु च मानस्य शैथिल्य, कृष्णस्य च प्रणयजविनयमाहात्मवाच्चरणान्तिकमागतस्यापि तत्स्पक्षिमत्व, सख्याश्च कृष्णपक्षपातिचं, खसखीमानक्षये माग्रहत्वञ्चेत्यादीनि वस्तूनि एकयैव व्यननया गम्यन्ते ! भवद्भिरत्र कत्यनुमानप्रयोगाः कर्तव्याः ? तेन लाघवाहाजनैव श्रेयसीति स्थितम् । (व) ग्रामं राजा घल्यतीति वचनस्य ग्रामदाहेऽभिलाघाभाववत्पुरुषकत कसादरवणमनुभवसिद्धं तदस्वापि पत्युः प्रवासेऽभिलाषाभावेऽपि तस्याः सादर श्रवणसम्भवात्। ननु यभिचाराभायसम्पादकनानाविशेषणविशिष्टहेत्वन्तरेण सामिलाघवस्यानुमान कार्य, तदा तु न दोष इत्याह-अनुमानान्तरादिति । तस्य मामिलाघवरूपवानस्य प्राप्तौ प्रसाध्याङ्गत्वं प्रसाध्याङ्गत्वरूपदोषस्य प्रसङ्ग इत्यर्थः। बनुमानान्तरेण साभिलाषत्वरूपहेतुं प्रसाध्य तस्य हेतोः प्रत तानुमानेऽङ्गत्वमेव दोषः। तथाहि सा भलाघत्वरूपसाधकस्यावाभिचारिहेतोानार्थं पुनरप्यनुमानान्तरं कार्यमिति रौत्यानवस्याप्रसङ्गात् ।
वामनावृत्तेरखौकारे दोघान्तरमप्याह-किञ्चेति । अनुमानप्रकारमाह-तथाहौति। इयं वरिति पक्षः। खग्रहाधिकरणककृष्णाभिसारकाङ्गित्वं माध्यम्। श्वशूक्तपतिप्रवास सादरवणसमानकालोनपत्रिप्रवासविषयकाभिलाघवत्त्वादिति हेतुः। अवानुमाने हेतोबाभिचारदोघमाह-नेति। पत्यु: प्रवासे सादरवणसमान कालोनग्रहान्य त्व
(व) यक्तिवादिस्थापितयञ्जनास्यत्तिरनुमिनावेवान्तर्भवतीति यक्तिविवेककारादीनां राद्वान्तः। तैस्तु कायेऽनुमितिपदस्यार्थग्रह इत्य दयित:
वाच्यस्तदनुमितो वा यत्रार्थोऽर्थान्तरं प्रकाशयति :
सम्वन्धतः कुतश्चित् सा कायानुमितिरित्युक्ता । · एवमेव अनुमितिपदस्यार्थग्रहकौशलत: ..
अनुमानेऽन्तर्भाव सर्वस्यैव ध्वने: प्रकाशयितुम् । बत्तिविवेक कुरते प्रणम्य महिमा परी वाचम् ।।