SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ हितीयकिरणः । एवमनुकरणशब्दानाञ्च व्यङ्ग्य प्रति वाक्यार्थ एव व्यनकः । यथा आसां रामविलासलास्यलहरीमावाद्य वाद्यच्छला'ताधिक् ताधिगिति प्रभाथ मुरजः खनर्तकी निन्दति । ते-नाना-गरिमाधमा इति मुहुः पाठखरोच्चारणा तासां हन्त जुगुप्सते भगवती वाणी च गानक्रमान् ॥ ८ .. अत्र ते नानेति पाठः, गरिमाधमा इति गान्धार-ऋषभ-मध्यम-धैवत. पुनमध्यमा इति तानविशेषखराः, ताभ्यां ते, नानाविधो योऽगरिमा तेनाधमा इत्यर्थों व्यज्यते । (ड़) अथार्थानां व्यञ्जकत्वस्य हेतवः । ३२का अथार्थानां सामान्यत्वेन प्रागुक्तानां वायादीनां व्यन्नकत्वे विशेषहेतव उच्चन्ते। अथ यत्र स्टदङ्गादौनां निरर्थकध्वन्यात्मकशब्दोत्पत्तिर्जायते तत्र कवयस्तु यथाकथञ्चिदत्मकशब्दस्य सादृश्यसपलभ्य निरर्थकध्वन्यात्मकशब्दोपि सार्थकत्वमारोप्य कावं कुर्वन्तीत्याह-एवमिति। स्टदङ्गस्था येऽनुकरणशब्दा वर्णात्मकशब्दस्य सदृशत्वेन प्रतीयमाना व्यक्तध्वन्यात्मक 'ताधिगितिशब्दालेघां सार्थकत्वेनारोपविषयीभूतानां 'खतकौधिगिति यो वाक्यार्थः, स तु ब्रजसन्दरीणां सर्बोत्कघरूपयङ्गयार्थ प्रति यमक इत्यर्थः । सरलो रासस्थम्दङ्गः। तासां ब्रजमुन्दरीणां रासचापकतेनाना' इति कण्ठस्थः पाठः। एवं 'गरिमाधमा' इत्यक्षरा: स्वरा गान्धरादिखरवाचका इत्यर्थः। तथाच ब्रजसन्दर्यो यथा रामवोधका स्तेनाना' इत्यक्षरान पठन्ति, तथैव ते नाना' इत्युच्चारणानन्तरं गान्धारादिखरवोधकान् 'गरिमाधमा' इत्यक्षरान् पठन्ति । सरखती तु तेरेवाक्षरैरकारं प्रशिष्य गन्धवाणं गानक्रमान जुगुप्सते निन्दति। एतदर्थमेव स्पष्टतयाह-अवेति। तानविशेष खरा तानविशेषखरवाचका इत्यर्थः। सरखतीकृतमर्थ मेवाह-ताभ्यामिति, पाठखराभ्यामित्यर्थः। ते गन्धर्वाः। गरिमा गुरुत्वं, तद्भिनं नौचत्वं, तथाच अनसन्दर्यपेक्षया गानशाखे नीचत्वेन गन्धर्बा अधमा प्रत्यर्थः श्लेषेण यग्यत इति भावः। इदानी पूर्वोक्तवाच्थलत्ययङ्गयार्थानासत्वरसमभियाहारवशात्कारध्वमिवोधकत्व(ड़) 'नाना अगरिमेति वाणीपने सभङ्गश्लेषः । 'ताधिक् ताधिक्' 'ते नाना' इत्यादिशम्दा वङ्गभाषायां तानस्वरवोधने प्रयुज्यन्ते, तेरेव शब्दरत्र व्यङ्गामयकाव्यरचनम् । एवं परकल्पतर-प्रभृति-वैष्णवाचार्यसङ्कलितेषु वङ्गीयमाहित्यपदसंग्रहग्रन्थेषु वैष्णवकवीनामनुकरबशन्देभ्यः कायोपादनाहरणमनेकश बालोखते।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy