SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ अलङ्कारकौस्तुभः । वोद्धव्यवक्त प्रकृतिकाकुप्रकरणैः सह । देशकालादयश्चार्थे वैशिष्धााज्यवोधकाः ॥ ३३का तत्र 'यातासि स्वयमेवें' त्यादौ (१म किरणे ७ लोके ) तदानयनार्थं न गतासि, अपि तूपभोगार्थमिति वोद्धव्यवैशिष्टयम् । यां प्रतीयमुक्तिः, मा वोsव्या योग्या । अयोग्या चेद्भवति तदा ध्वन्यर्थो न सङ्गच्छते । वक्तृवैशिष्टं प्रकृतिवैशिष्टंग प्रकरणवैशिष्टाञ्चात्रैव । वक्ती श्रीराधा- -सा सर्व्वश्रेष्ठत्वरूप वैशिष्टयवती । प्रकृतिश्च तस्याः सखी: प्रति स्नेहात् श्रीकणाङ्गसङ्गप्रापणं व्याजेन करोतीति यदतस्तस्या वैशिष्टयम् । तथाविधप्रकरणच्च तत्र मन्तव्यं, तेन तद्वैशिष्ट्याच्च द्वितीयध्वनिपल्लवः । ६२ काकुवैशिष्टय यथा— अ जासि जाहि बिबिणं रितं घेत्तूण कुसुमभाणं सुमुहि (ढ़) | पश्चाश्रमिस्सि तुमं ण केबलं भाश्रणेण पूणेण ॥ ८ माह - अथेति । प्रर्थानां वाच्यलक्ष्ययङ्गप्रार्थानां व्यञ्जकत्वे विशेषा वोsयादयो हेतव उच्यते । यमुद्दिश्य वदति स वोडयस्तस्य वैशिष्टे उत्कर्षे सति ध्वन्यर्थाः प्रवर्त्तन्ते । एवं यो वक्ता तस्योत्कर्षे सति ध्यन्यर्थाः प्रवर्त्तन्ते । एवमन्यत्रापि शेयम् । ara 'यातासोति पत्यं पूर्वमेवोत्तमोत्तममध्वनिकायोदाहरणे उपन्यस्तम् । तदाननार्थं पदकानयनार्थम् | वैशिष्टास्य फलतोऽर्थमाह - बोद्धथेति । तथाच वैशिष्टयपदस्य योग्यत्वमेवार्थ इति भावः । वक्तृ प्रकृतिप्रकरणानां वैशिष्टचाव झोके शेयम् । यत् यतः सखौं प्रति स्नेहात् सैवं करोति, प्रतस्तस्याः प्रकृते वैशिष्टयाहवो ध्वन्यर्थाः सम्भवन्ति । एवं प्रकरणवैशिष्यादपि ज्ञेयम् । तथाहि प्रकरयन्तावत् प्रियसखीमेन श्रीलोन सह मङ्गमयितुं तेनैव सह श्रीराधया प्रागेव युक्तिः कृता, यदासौ मया प्रहीयते तदास्याः सङ्गः करणीय इत्यादयो ध्वनयोsa मेयाः । काइ जासीति - अयि यासि याहि विधिनं रिक्तं गृहीत्वा कुसुमभाजनं सुसुखि ! (7) अन दितीये पादे आय्यादितोयपादतोऽतिरिक्तानां तिस्टयां कलानां विन्यासात् जेमय लहर कणातुला तिलतुलिश्रं ग्रह्न च । तेमय सहर सबब्युतला अबच्छेदं इंदभंगेण ॥ ( प्राकृतपैङ्गवे १।११) इति विधानेन छन्दोभङ्गाशङ्का न कार्य्या, 'बमो वि तुरिका पढ़ियो दो तिमि बि एकक जावे' इति पिङ्गलमागेय स्वयमेवानुमोदितत्वात् ।
SR No.023465
Book TitleAlankar Kaustubh
Original Sutra AuthorN/A
AuthorRavishankar Nagar
PublisherParimal Publications
Publication Year1993
Total Pages448
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy