________________
३२४
अलङ्कारकौस्तुभः । पीयूषवीरुधो बोजमेकमेव ममान्तरे ।
अङ्गुराः किममी तस्माइहवो विषवीरुधाम् ॥ १६६ पत्र कार्य भूतानामगुराणां बहुत्वेन गुएन कारणभूतस्य बीजस्यैकत्वं गुणो बाध्यते । पीयूषविषयोश्च कार्यकारणरूपत्वाधर्म्यम् ।
प्रेमबीज परानन्दस्यन्दि रोपितमन्तरे ।
तस्याङ्गुराः कुकूलस्य स्फुलिङ्गा इव दाहकाः ॥ १६७ अत्र कार्यस्य दहन क्रियया कारण स्य परमानन्दस्यन्दनक्रिया विरुध्यते । आधाराधेयो नोमिथस्तत्प्रतियोगिनी । ततोऽप्यधिकभूमानौ स्यातां तदधिक (५१) भवेत् (न)॥३०४काअधिकनामाऽलङ्कारः । क्रमेणोदाहरणे
अहो ते मनसः सुभ्र ! विशालत्वमिदं महत् ।
विलोक्यां यो न मालेष यत्र माति रमापतिः ॥ १६८ अत्राधेयस्य भूयस्त्वेऽप्याधारस्य ततोऽपि भूयस्त्वम् । पां वेद्मि यस्यां प्रतिरोमकूपं ब्रह्माण्डमाण्डानि समुन्न सन्ति । तस्यां तनी ते न ममौ मुकुन्द ! तस्याः समालोकमहोत्सवोऽयम् ॥१६८
अत्राधारभूयस्त्वे ऽप्ययाधेयस्य भूयस्त्वम् । अपकायापकारार्थमसमर्थन तप्रियम् । हिनस्ति यत्तदोयोक्तिः प्रत्यनौक(५२) स्तवो यदि (न)॥३०५का-- व्याज स्तुतिरपि ज्ञेया। अनाश्रयणक्रिययोन्मूलनक्रिया विरुध्यते। बीजं प्रेम, तत्तु एकमेव, तस्याङ्करा विरहजन्यज्वालारूपा बहवः--एकस्य बीजस्य बहवोऽङ्करा न सम्भवन्तीति विरोधः, पीयविषयोरपि विरोधश्च । __ भूम्नो: यापकयोः। तत्प्रतीति-आधारस्य प्रतियोग्याधेयः, प्राधेयस्य प्रतियोग्याधार इति। तथा चाधेयापेक्षया यद्याधारो यापको भवति अथवाऽधारापेक्षया यााधेयो यापको भवति तदाऽघिकालङ्कारः। असाधेयस्य श्री कृष्णस्य, आधारस्य राधिकामनसः । मेव भेदः । त्रिविधोऽयमिति नवीनो मणिहारकारः। समाधिरिति - समाहितमिति संज्ञा वा, यन्न कार्यमले शेन समाधीयते स समाधिः। अत्राकस्मिककारणागमस्य प्रधानत्वेन विवक्षा, इतरेषां तु गौणत्वेन । सममिति-अस्य त्रयो भेदा रसगङ्गाधरे सूचिता: । विषम इति-अम्ब